________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [-] / गाथा ||११-१२|| नियुक्ति: [२०७...]
(४३)
प्रत
सूत्रांक
||११
-१२||
उत्तराध्य. वचनान्महाप्रमादरूपस्थानमणो निरोधकृदिति, तदभिधानाद्धिंसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभि-असंस्कृता. बृहद्धत्तिः
धानं, रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः
॥ ११-१२ ॥ सम्प्रति यदुक्तं-'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिचरकादिष्यपि भवेत् अत आह॥२२७॥ यद्वैतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्थमिदमाह
जे संखया तुच्छपरप्पवादी, ते पेजदोसाणुगया परज्झा।
एए अहम्मुत्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेए ॥ १३ ॥ तिबेमि (सूत्रम्) व्याख्या-'थे' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृ-16 तागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि खागमे निरन्ययोच्छेदमभिधाय पुनतेनैव निर्वाहमपश्यन्तः परमाथेतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांवभूवुः, साजधाश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूप पाव| पुनराविर्भावतिरोभायावुक्तवन्तो, यथा वा-'उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानि च । सापेक्षनिरपेक्षाणि, ॥२२७॥
ऋषिवाक्यान्यनेकशः ॥१॥' इतिवचनाद्वचननिषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एवं 18'तुच्छत्ति तुच्छा यदृच्छाभिधायितया निःसाराः 'परप्पवाइ'त्ति परे च ते स्वतीर्थिकव्यतिरिक्ततया प्रवादिनच
दीप अनुक्रम [१२६-१२७]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~454~