SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||८|| नियुक्ति: [२०७...] (४३) उत्तराध्य. बृहद्धत्तिः प्रत ॥२२३॥ सूत्रांक ||८|| संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खायेइ, बीओ को एयरस इहजवसजोगासणं दाहिइत्ति असंस्कृता. घरट्टे वाहेइ ण तु सिक्खायेइ, सेसं अप्पणा भुंजति । संगामकाले उवट्ठिए ते रण्णा वुत्ता-तेसु चेवास्सेसु आरोढुं झत्ति आगच्छह, संपत्ता, भणिया य राइणा-पविसह संगाम, तत्थ पढमोऽसो सिक्खागुणत्तणतो सारहियमणुयत्तमाणो संगामपारतो जातो, दुइओ विसिसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमर्जतगजुत्त इव तत्थेव भभिउमाढतो, तं च परा उवलक्खेउं हयसारहिं काऊण गृहीतवन्तः ॥ दृष्टान्तानुवादपूर्वकोऽयमुपनय:यथाऽसारश्वः तथा धर्मार्थ्यपि खातयविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि 'उक्तपरिमाणानि 'वर्षाणि वत्सराणि, कालात्यन्तसंयोगे द्वितीया (पा०२-३-५), किमित्याह-'चर' इति सततमागमोक्तक्रियामासेवख, कथम्?-13 !'अप्रमत्तः' गुरुपारच्यापहारिप्रमादपरिहा, 'तम्ह'त्ति तस्मात् अप्रमादचरणादेव, मन्यते जानाति जीवादीनिति मुनिः-सपखी 'क्षिप्रं' शीघ्रम् उपैति मोक्ष, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः ?, १ संरक्षन धावनलालितवल्गनादिकाः कलाः शिक्षयति, द्वितीयः क एतस्मै इष्टयवसयोगासनं ददातीति घरट्टे वाहयति न तु शिक्षयति || शेषमात्मना मुझे । संपामकाले उपस्थिते ती राझोकी-तयोरेवाश्वयोरारुह्य झटिल्यागकछतं, संप्राप्ती, भणिती च राज्ञा-प्रविशतं संपाम, तत्र Hea m २२३॥ प्रथमोऽश्वः शिक्षागुणत्वात् सारथिमनुवर्तमानः संग्रामपारगो जातः, द्वितीयो विशिष्टशिक्षाभावात् असढ़ावभावनाभावितत्वात् गोधूमयनक2ीयुक्त इव तत्रैव भ्रमितुमारब्धः, तच परे उपलक्ष्य हतसारथिं कृत्वा गृहीतवन्तः । दीप अनुक्रम [१२३] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~446~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy