SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||८|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||८|| |लवासं न मुंचंति ॥१॥" यहा छन्दसा-गुर्वभिप्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः तेनयोक्त न्यायतो मुक्त्यवाप्तिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विवन्धकतत्वात् , तथा च लौकिका अन्याहु:-"श्लोकार्धन हि तद्वक्ष्ये, यदुक्तं अन्धकोटिभिः । तृष्णा च सं(चेत्सं) परित्यक्ता, प्राप्तं च परमं पदम् ॥१॥" अथवा छन्दो वेद आगम इत्यनान्तरं, ततः छन्दसा 'आणाए चिय चरण'मित्यादिना निरोधः-इन्द्रियादिनिग्रहात्मकः छन्दोनिरोधः तेनोपैति मोक्षं, न तु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविद:-"सर्वत्थ संजमं संजमातो अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायातो पुणोऽवि सोही ण याविरती र |॥१॥" अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो वल्गनप्लषनधाबनादिशिक्षा प्राहितो वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितथासौ वर्मधारी च शिक्षितवर्मधारी, अनेन । ६ शिक्षकतत्रतयाऽस्य खातन्त्र्यापोहमाह, ततोऽयमर्थः-यथाऽश्वः खातच्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरि-1 भिरुपहन्यत इति तन्मुक्तिमामोति, खतवस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदायाजाएगणे रायणा दोण्हवि कुलपुत्ताणं दो आसा दिण्णा सिक्खावणपोसणत्थं, तत्थेगो कालोचिएण जवसजोगासणेणं | १ सर्वत्र संघर्म संयमात् आत्मानमेव रक्षेत् । मुच्यतेऽतिपातात पुनरपि प्रद्धिनं चाविरतिः ॥ १॥२ एकेन राजा द्वाभ्यामपि कुलपुत्राभ्यामची ती दत्ती शिक्षणपोषणार्थ, तत्रैकः कालोचितेन यवसयोगासनेन दीप अनुक्रम [१२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~445~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy