SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||९|| दीप अनुक्रम [१२४] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९|| निर्युक्तिः [२०७...] अध्ययनं [४], उच्यते, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोज्जीवनार्थत्वाच्चास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८ ॥ ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याशङ्कवाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आह Education intimation स पुवमेवं ण लभेज्ज पच्छा, एसोवमा सासयवाइयाणं । विसीदति सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥ ९ ॥ ( सूत्रम्) व्याख्या- 'स' इति यत्तदोर्नियाभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मकं छन्दोनिरोधं 'पुवमेवं' ति एवं शब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात् 'न | लभेत्' न प्राप्नुयात्, सम्भावने लिट्, ततश्च लाभसम्भावनाऽपि न समस्ति, किं पुनस्तलाभ इति, 'पश्चात् ' अन्त्य - काले मलापध्वंससमये वा, 'एसोबम'ति एषा-अनन्तरमभिहितखरूपा उप-सामीप्येन मीयते - परिच्छिद्यते स्वयंप्रसिद्ध्या अपरमप्रसिद्ध वस्त्वनयेत्युपमा, केषां ?- शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशिवत् कर्त्तर्युपमाने ( पा-३-२-१९ ) इति णिनिः, तेषां शाश्वतवादिनाम् - आत्मनि मृत्युमनियतकालभाविनमपश्यताम्, For Full www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 447~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy