SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||७|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||७|| उत्तराध्य. परिशकमानों' मा ममेह प्रवर्तमानस्य मूलगुणेषु मालिन्य स्खलना वा भविष्यतीति परिभावयन् प्रवर्चेत, 'जं किंचि संस्कृता. वृहदृत्तिः त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, ॥२१७॥ दातदयमुभयत्राभिप्रायः यथा भारण्डपक्षी अपरसाधारणान्तर्वर्तिचरणतया पदानि परिशश्वमान एव चरति यत्कि श्चिद्दवरकादिकमपि पाशं मन्यमानः तथाऽप्रमत्तश्चरेत् , ननु यदि परिशमानश्चरेत्तर्हि सर्वथा जीवितनिरपेक्षेणैव 2 प्रवर्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह-'लाभंतरे'त्यादि वृत्ताद्ध, लम्भनं । लाभः-अपूर्वार्थप्रासिः अन्तरं-विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ?-यावद्विशिष्टविशिष्टतरसम्यगज्ञानदर्शनचारित्रावासिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणात्मक हयित्वा'अन्नपानो-IM पयोगादिना वृद्धिं नीत्वा, तदभावे प्रायस्तदुपक्रमणसम्भवादित्यमुक्तं, 'सुहा पियासा य वाही यत्ति वचनात् क्षुदा-14 दीनामप्युपक्रमणकारणत्वेनाभिधानादू, इह च बृंहयित्वेव बृहयित्वेति व्याख्येयम् , अन्यथाघसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं, ततः किमित्याह-'पश्चात् लाभविशेषप्राप्त्युत्तरकालं 'परिण्णाय'त्ति सर्वप्रकारैरवबुध्य * जयचंद नेदानी प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः,तथा च नातो निर्जरा,न हि जरया व्याधिना वा अभिभूतं तत् तथा-४॥२१७॥ द्रविधधमोधानं प्रति समर्थम् , उक्तं हि-"जरा जाव ण पीलेति.वाही जायण वहति । जाबिंदिया ण हायंति, ताब १ जरा यावन्न पीडयति व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्म समाचरेत् ॥ १ ॥ दीप अनुक्रम [१२२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 434~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy