SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||७|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||७|| धम्मं समायरे ॥१॥" एवं ज्ञपरिज्ञया परिज्ञाय ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिर-1 पेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मल:-अष्टप्रकारं कर्म तदपध्वंसत इत्येवंशीलः मलाप-13 ध्वंसी-मलविनाशकृत् , स्यादिति शेषः, ततो यावल्लाभ देहधारणमपि गुणायैवेति भावः, यद्वा जीवितं हयित्वा लाभान्तरे-लामविच्छेदेऽन्तर्बहिच मलाश्रयत्वान्मला-औदारिकशरीरं सदपध्वंसी स्थात् , कोऽर्थः-जीवितं सजे द, इदमुक्तं भवति-अयमस्यैको हि गुणो मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः तावदिदं दि बृंहयेत् , लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत् ॥ इह च यावल्लाभधारणे मण्डिकचौरोदाहरणं, तत्र च सम्प्रदायः विनायडे नयरे मंडितो नाम तुण्णातो परदबहरणपसत्तो आसी, सोय दुगहो मित्ति जणे पगासेतो जाणुदेसेण णिचमेव अद्दयालेवलित्तेण रायमग्गे तुण्णागस्स सिप्पमुवजीवति, चंकमतोऽपि य दंडघरिएणं पारण किलि-|| ||स्संतो कहिंवि चंकमति, रतिं च खत्तं खणिऊण दबजाय घेत्तूण णगरसंनिहिए उजाणेगदेसे भूमिघरं, तत्थ णिक्खि-18 १ बेनाकतवे नगरे मण्डिको नाम तन्तुवायः परद्रव्यहरणप्रसक्त आसीत् , सच दुष्टपणोऽस्मीति जने प्रकाशयन जानुदेशेन नित्य||मेव भाद्रकलेपलिसेन राजमार्ग तन्तुवायस्य शिल्पमुपजीवति,चक्रम्यमाणोऽपि च धृतदण्डेन पादेन हिश्यम् कचिदपि चकूकम्यते, रात्री चx अनं खनित्वा द्रव्यजातं गृहीत्वा नगरसन्निहिते उद्यानैकदेशे भूमिगृहं, तत्र निक्षि EXAXSAXXX दीप अनुक्रम [१२२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 435~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy