________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१२१]
उत्तराध्य.
वृत्तिः
॥२१३ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||६||
अध्ययनं [४],
निर्युक्तिः [२०७]
न्तीति सूत्रार्थः ॥ ५ ॥ एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्म्मणश्चावन्ध्यत्वमुपदश्य यत् कृत्यं तदाह
Education intimational
सुत्ते आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुन्ने
घोरा मुहुत्ता अवलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो ॥ ६ ॥ (सूत्रम् )
व्याख्या--'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धम्मै प्रत्यजाग्रत्सु, चः पादपूरणे, 'चशब्दः समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्विति वचनात् अपिः सम्भावने, ततोऽयमर्थः सुतेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबुद्धं प्रतिबोधः द्रव्यतो जाग्रत्ता भावतस्तु यथावस्थितवस्तुतत्त्वावगमस्तेन जीवितुं प्राणान् धर्नु शीलमस्येति प्रतिबुद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशील:- प्रतिबुद्धजीवी, कोऽभिप्रायः ? - द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं स्वपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवाद:
उणीए जियस
रणो अमोहरहो नाम रहितो, तस्स जसमती नाम भज्जा, तीसे अगडदत्तो नाम पुत्तो,
१ उज्जयिन्यां जितशत्रो राज्ञोऽमोघरथो नाम रथिकः, तस्व यशोमती नाम भार्या, तस्था जगडदत्तो नाम पुत्रः
Fürsten
असंस्कृता.
~426~
४
॥२१३॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः