________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||६||
नियुक्ति: [२०७...]
(४३)
प्रत
सूत्रांक
||६||
तस्स य बालभावे चेव पिया उवरतो। सो य अन्नया अभिक्खणं रोयमाणिं मायरं पुच्छइ, तीए निम्बंधेण कहियं18/जहा एस अमोहपहारी रहिओ तुह पिउसन्तियं रिद्धिं पत्तो, तं च पञ्चक्खकडुयं, तुमं च अकयविजं दई अंतो IC अईव डज्झामि, तेण भणियं-अत्थि कोइ जो मं सिक्खावेति, तीए भणियं-अस्थि कोसंबीए दढप्पहारी नाम पिउ
मित्तो, गतो कोसंविं, दिवो दढप्पहारी ईसत्थसत्थरहचरियाकुसलो आयरितो, तेण पुत्तो विव णिप्फाइओ ईसत्थे | 8 कुंतादिपाडियके जंतमुके य अन्नासुवि कलासु । अण्णया गुरुजणाणुषणातो सिद्धविज्जो सिक्खादसणं काउं रायकुलं गतो, तत्थ य असिक्खेडयगहणाइयं जहासिक्खियं सर्व दाइयं, जहा सधो जणो हयहियओ जातो, राया भणइनस्थि किंचि अच्छेरयं, नेव य विम्हितो. भणति-किं किं ते देमि?, तेण विनवितो-सामि तुम्भे मर्म साधुकारंण
१ तस्य च बालभाव एवं पितोपरतः । स चान्यदाऽभीक्ष्णं रुदतीं मातरं पृच्छति, तया निबन्धेन कथितं- यथेषोऽमोघप्रहारी रथिकस्तव पितृसत्को अरद्धि प्राप्तः, तच प्रत्यक्षकटुकं, त्वां चाकृतविद्यं दृष्ट्वाऽन्तोऽतीव दो, तेन भणितम्-अस्ति कश्चित् यो मां शिक्षयति, क्या
भणितम्-अस्ति कौशाम्ब्यां दृढप्रहारी नाम पितुमित्रं, गतः कौशाम्बी, दृष्टो दृढप्रहारी इण्वस्त्रशस्त्ररथचर्याकुशल आचार्यः, तेन पुत्र इव * निष्पादित इष्वने कुन्तादिषु प्रत्येकं यत्रमोक्षे च अन्यास्वपि कलासु । अन्यदा गुरजनानुज्ञातः सिद्धविद्यः शिक्षादर्शनं कारयितुं राजकुलं
गतः, तत्र चासिखेटकग्रहणादिकं यथाशिक्षितं दर्शितं सर्व, यथा सवों जनो हृतहदयो जातः, राजा भणति-नास्ति किञ्चिदाश्चर्य, नैव च विस्मितः, भणति-किं किं तुभ्यं ददामि ?, तेन विज्ञप्तः-स्वामिन् ! मशं साधुकार न
EXXX
दीप अनुक्रम [१२१]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~427~