SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||१|| नियुक्ति: [१९३-१९४] (४३) प्रत सूत्रांक ||१|| उत्तराध्य. ४न च तानि विस्तरतो वक्तुं शक्यानि अत आह–'चतुर्विध' चतूरूपम् , 'इदम्' इत्युत्तरकरणं, समासेन, उच्यत असंस्कृता. बृहद्वृत्तिः इति शेषः, तदेवाह-सङ्घातना च' संघातनाकरणं 'परिशाटना च' परिशाटनाकरणं 'मिस्से'त्ति मिश्रं सछातनाप-४ पारिशाटनाकरणं तथैव 'प्रतिषेधः' इति सङ्घातनापरिशाटनाशून्यम् , अमीषां चोदाहरणानि दर्शयन्नाह–पटे सहा-|| ॥२०१॥ तनैव तन्तुसङ्घातनिष्पन्नत्वात्तस्य, शङ्ख परिशाटनैव परिशाध्यमानत्वादेवाख, शकटे उभयं यतस्तत्र किञ्चित्सवात्सते, कीलिकादि किश्चिच परिशाट्यतेऽधिकत्वगादि, स्थूणानामुभयाभावः, तथा च 'उहतिरिच्छाणं'ति भावप्रधानत्वा-18 सदस्योर्ध्वतियक्त्वयोः करणं, चशब्दान्त्रमनोन्नमनादि च तत्रोत्तरकरणं च, न तु सातनापरिशाटना च, आह इदमप्यजीवानां क्रियत इत्यजीवकरणमेव, तत्कथमस्थ जीवकरणत्वेनोपन्यासः १, उच्यते, जीवेन क्रियत इति विव-11 क्षया जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः ॥ १९३-१९४ ॥ अजीवप्रयोगकरणमाह• अजियप्पओगकरणं दवे वण्णाइयाण पंचण्हं । चित्तकर(ण)कुसुभाईसु विभासा उ सेसाणं ॥१९५॥ व्याख्या-अस्याक्षरार्थः सुगमः ॥ १९७ ॥ भावार्थस्त्वयं- णिजीवाणं कीरइ जीवप्पओगओ तंत। |वषणादि रूबकम्मादि वावि तदजीवकरणन्ति ॥१॥ उक्तं द्रव्यकरणं, क्षेत्रकरणमाह ॥२०॥ ण विणा आगासेणं कीरइ जं किंचि खित्तमागासं । वंजणपरिआवन्नं उच्छुकरणमाइअंबहुहा ॥१९६॥ १ यद्यनिर्जीवानां क्रियते जीवप्रयोगतस्तत्तत् । वर्णादि रूपकर्मादि वाऽपि तदजीवकरणमिति ॥ १॥ दीप अनुक्रम [११६] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: | अत्र नियुक्ति-गाथा १९५ व्याख्या मध्ये यत् ||१९७|| मुद्रितं तत् मुद्रणदोषः, अत्र ||१९५|| एव वर्तते ~ 402~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy