________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [-]/गाथा ||१|| नियुक्ति: [१९३-१९४]
(४३)
प्रत सूत्रांक ||१||
काRESS
सेणमवह पोग्गलपरियट्ट देसूर्ण ॥२॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो। भवाण होज साडो सेलेसीचरिमसमयंमि ॥ ३॥ गतं जीवमूलप्रयोगकरणम् , उत्तरप्रयोगकरणमाह| इत्तो उत्तरकरणं सरीरकरणं पओगनिप्फन्नं । तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ १९३॥ | संघायणा य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणा उद्दतिरिच्छाण करणं च ॥१९॥ ___ व्याख्या-'इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण मिति उत्तरप्रयोगकरणम् , उच्यते इति गम्यते, तत्कतरदित्याह-शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः-वीर्यान्तरायक्षयोपशमजजीववीर्यजनितो व्यापारों तेन निष्पन्नं शरीरकरणप्रयोगनिष्पन्नम् , अत एव शरीरनिष्पत्त्यपेक्षया
ऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम् , इदमत्र है तात्पर्यम्-संसारिणां कार्याणि विसदृशरूपाणि बहूनि दृष्टानि, अतस्तत्साधनैरपि करणैर्वहुभिरेव भवितव्यं,
नापाः पुद्गलपरावतों देशोनः ॥२॥ तैजसकार्मणयोः पुनः संतानानावितों न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥३॥ का उभयं अनादिणिहणं संतं भब्वाण होज केसिंथि । अन्तरमनादिभावाञ्चन्तविजोगवो न यसि ॥४॥] उभयमनादिनिधनं सान्तं भव्यान भवेत्केषाश्चित् । अन्तरमनादिभावादत्यन्ताचियोगतो नैवानयोः ॥ ४ ॥
XXRXXXKARMA
दीप अनुक्रम [११६]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~401~