SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/गाथा ||१|| नियुक्ति: [१९३-१९४] (४३) प्रत सूत्रांक ||१|| काRESS सेणमवह पोग्गलपरियट्ट देसूर्ण ॥२॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो। भवाण होज साडो सेलेसीचरिमसमयंमि ॥ ३॥ गतं जीवमूलप्रयोगकरणम् , उत्तरप्रयोगकरणमाह| इत्तो उत्तरकरणं सरीरकरणं पओगनिप्फन्नं । तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ १९३॥ | संघायणा य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणा उद्दतिरिच्छाण करणं च ॥१९॥ ___ व्याख्या-'इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण मिति उत्तरप्रयोगकरणम् , उच्यते इति गम्यते, तत्कतरदित्याह-शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः-वीर्यान्तरायक्षयोपशमजजीववीर्यजनितो व्यापारों तेन निष्पन्नं शरीरकरणप्रयोगनिष्पन्नम् , अत एव शरीरनिष्पत्त्यपेक्षया ऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम् , इदमत्र है तात्पर्यम्-संसारिणां कार्याणि विसदृशरूपाणि बहूनि दृष्टानि, अतस्तत्साधनैरपि करणैर्वहुभिरेव भवितव्यं, नापाः पुद्गलपरावतों देशोनः ॥२॥ तैजसकार्मणयोः पुनः संतानानावितों न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥३॥ का उभयं अनादिणिहणं संतं भब्वाण होज केसिंथि । अन्तरमनादिभावाञ्चन्तविजोगवो न यसि ॥४॥] उभयमनादिनिधनं सान्तं भव्यान भवेत्केषाश्चित् । अन्तरमनादिभावादत्यन्ताचियोगतो नैवानयोः ॥ ४ ॥ XXRXXXKARMA दीप अनुक्रम [११६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~401~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy