SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [--1 / गाथा ||१|| नियुक्ति: [१९२] (४३) प्रत उत्तराध्य. बृहद्वृत्तिः ॥२०॥ सूत्रांक ||१|| वचंद णिविग्गहओ य जंतस्स ॥ २॥ उभयग्गहणं समतो सो पुण दुसमयविउबियमयस्स । परमतराई संघाय- असंस्कृता. समयहीणाई तेत्तीसं ॥३॥ वेउचियसरीरपरिसाडणकालोऽवि समयतो चेव ॥ इदाणिं अंतरं-वेउषियसरीरसंघायंतरं जहण्णणं एग समयं, सोऽवि य पढमसमए विउब्विय मयस्स विग्गहेणं तइए समए बेउविएसु देवेसु संघायंतस्स भवति, अहवा ततियसमए विउधिय मयस्स अविग्गहेणं देवेसु संघायंतस्स, संघायपरिसाडंतरं जहण्णेणं समय एव, सो पुणोऽचिर विउविय मयस्स अविग्गहेणं संघायंतस्स भवति । साडस्स अंतरं-जहन्नेणं अंतोमुहुतं । |तिण्डषि एतेर्सि उकोसेणं अर्णतं कालं-वणस्सइकालो। इदाणिं आहारयस्स-आहारे संघाओ परिसाडो य समयं 4 समो होइ । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तं तु ॥१॥ बंधणसाडुभयाणं जहन्नमंतोमुहुत्तमंतरणं । उको| जति निर्विप्रहत्तश्च गछतः ।। २ ।। उभयग्रहण समयः स पुनद्वौं समयौ विकुष्यं मृतस्य । परमतराणि संघातसमयहीनानि | प्रयस्त्रिंशत् ॥ ३॥ वैफियशरीरपरिशाटनकालोऽपि समय एव । इदानीमन्तरं-क्रियशरीरसंघातान्तरं जधन्येनैक: समया, सोऽपि च प्रथमसमये बिकुर्य मृतस्य विप्रहेण तृतीये समये वैक्रियेषु देवेषु संघातयतो भवति, अथवा तृतीयसमये विकुऱ्या मृतस्याविप्रहेण देवेषु BIRan संघातयतः संघातपरिशादान्तरं जघन्येन समय एव, स पुनरचिरं विकुळ मृतस्य अविपहेण संघातयतो भवति । शाटस्वान्तरं-जघन्ये नान्तर्मुहूर्त । त्रयाणामप्येतेषामुत्कृष्टेनानन्तः कालो-वनस्पतिकालः । इदानीमाहारकप-आहारके संघातः परिशाटन समयः समो भवति । ४) उभयं जपन्यमुत्कष्ट चान्तर्मुहूर्तमेव ॥ १ ॥ बन्धनशाटोभयानां जघन्यमन्तर्मुहूर्तमन्तरम् । उत्कृ दीप अनुक्रम [११६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 400~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy