________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [-]/ गाथा ||१|| नियुक्ति: [१९२]
(४३)
***
*
प्रत सूत्रांक
||१||
धमानमेव चोत्पन्नं, यत उक्तम्-"जम्हा विगच्छमाणं विगय"मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदैवोत्तरभयौदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथमसमय एयैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पादः अन्य एव च पूर्वस्य विनाशो, विनष्टस्यैव च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं चान्यदेवोत्तरभवी
दारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवीदारिकपुद्गलानां शाटः, ततो नास्य परभवप्रथमसमय एव सछातशाटी, है किन्तु पूर्वभवान्त्यसमय एव शाटः उत्तरभवाद्यसमय एवं सङ्घातः, तथा च निश्चयव्यवहारनयात्मकत्वाजिनम
तस्य यदाऽसौ क्षुलकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसमय एव शाटो विवक्ष्यते, यदा तु तत
उद्वर्त्तते तदा निश्चयनयानीकरणात्परभवप्रथमसमय एषोत्पाद इति परिपूर्णमेव क्षुलकभवग्रहणमौदारिकसर्वशाटयो४|| जघन्यमन्तरमिति न कश्चिद्विरोधः । इदाणि विउवियस्स-वेउवियसंघातो समतो सो पुण विउवणादीतो। | ओरालियाण अहवा देवादीणाइगहणंमि ॥१॥ उक्कोसो समयदुगं जो समय विउविउ मतो वितिए । समए सुरेसु । १ इदानी चैक्रियस्य-वैक्रियसंघातः समयः स पुनर्विकुर्वणादेः । औदारिकाणामथवा देवादीनामादिमहणे ॥ १॥ पत्कृष्टः समयद्विकं यः समयं विकुळ मृतो द्वितीये । समये सुरेषु
***
दीप अनुक्रम [११६]
*
*
*
*
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~399~