________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/ गाथा ||१||
नियुक्ति: [१९२]
(४३)
प्रत
सूत्रांक
||१||
उत्तराध्य देहोभावेऽवि तो परभवो सो। चुतिसमए उ ण देहो न विग्गहो जइ स को होउ ॥८॥ इदाणिं अंतरं-Mअसंस्कृता.
संघायंतरकालो जहण्णयं खुड्यं तिसमऊणं । दो विग्गइंमि समया तइयो संघायणासमओ ॥९॥ तेहूर्ण खुडभव है। बृहद्वृत्तिः
४ा परिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विष्णेओ ॥१०॥ इदाणि संघायपरिसार्डतरं-उस-1 ॥१९॥ दयंतरं जहणं समओ णिबिग्गहेण संघाए । परमं सतिसमयाति तेत्तीसं उदहिणामाई॥११॥ अणुभविउं देवा
दिसु तेत्तीसमिहागयस्स ततियंमि। समए संघाययतो दुविहं साडतरं वोच्छं ॥ १२॥ खुड(डा)गभवग्गहणं जहण्णमु
कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुषकोडी य॥१३॥ आह-इह क्षुल्लकमवग्रहणं पूर्णमौदारिकसवेंशा-1 टियोर्जघन्यमन्तरमुक्तं, तब 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः १, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडोंति, स शुत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प
१ देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ ८॥ इदानीमन्तर-संघातान्तरकालो बाजधन्यं शुल्कस्त्रिसमयोनः । द्वौ विमहे समयौ तृतीयः संघातनासमयः ॥९॥ तैरूनं श्रुतकभवं धृत्वा परभवमविप्रहेण वा । गत्या H ॥१९९॥
प्रथमसमये संघातयतः स विशेयः॥१०॥ इदानी संघातपरिशाटान्तरम्-उभयान्तर जघन्य समयो निर्विग्रहेण संधाते । परमं सत्रिसमयास्त्रयस्त्रिंशदुधयः ॥ ११ ॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ १२ ॥ MIक्षुलकभवग्रहणं जघन्यमुत्कृष्टं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी च ॥ १३ ॥
दीप अनुक्रम [११६]
JABERatinintamational
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~398~