SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [--1 / गाथा ||१|| नियुक्ति: [१९२] (४३) प्रत सूत्रांक ||१|| 4ASSOCTS. समऊणाणि,-दो विग्गहमि समया समओ संघायणाय तेहूर्ण । खुड्डागभवग्गहणं सचजहन्नो ठितीकालो ॥१॥ उकोसो समऊणो जो सो संघयणासमयहीणो। किह ण दुसमयविहीणो साडणसमए विहीणंमि ! ॥२॥ भण्णति । जाभवचरिमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमतो तदूणो ण कालोत्ति ॥३॥ जइ पुरपढमे साडोर णिबिग्गहतो य तंमि संघातो। णणु सन्चसाडसंघायणातो समए विरुद्धातो ॥ ४ ॥ आचार्य आह-जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पन्नं । तो परभवादिसमए मोक्खादाणाण ण विरोहो ॥५॥ चुतिसमए णेहभवो इहदेहविमोक्खतो जहातीतो। जद परभवोविण तर्हि तो सो को होउ संसारी ॥६॥णणु जह विग्गहकाले 2 देहाभावेऽपि परभवग्गहणं । तह देहाभामिवि होजेहभवोऽपि को दोसो ? ॥७॥ चिय विग्गहकालो १ समयोनानि-द्वौ विप्रहे समयौ समयः संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ उत्कृष्टः समयोनः यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमये विहीने ॥२॥ भण्यते भवचरमेऽपि समये संघातशाटने एव । परभवप्रथमे शाटनमतस्तवूनो न काल इति ॥ ३ ॥ यदि परभवप्रथमे शाटो निर्षिमहत्तश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने समये विरुद्धे ॥ ४ ॥ यस्माद्विगच्छद्विगतमुत्पद्यमानमुत्पन्नम् । सतः परभवादिसमये मोक्षादानयोने विरोधः ॥ ५॥ च्युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीतः । यदि परभवोऽपि न तत्र तत: स को भवतु संसारी ॥६॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिहभवोऽपि को दोषः ॥ ७॥ यत एव विग्रहकालः दीप अनुक्रम [११६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~397~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy