________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [११६]
उत्तराध्य.
बृहद्वृत्तिः
॥१९८॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १ ||
अध्ययनं [४],
निर्युक्तिः [१९२]
४
वत्येव, कालान्तरादि त्रयाणामित्यस्यायमर्थः त्रयाणां सहानापरिशाटनोभयेषां काल:- कियत्कालं सतना परि- असंस्कृता. | शाटनोभयं चेत्येवमात्मकः अन्तरं च सङ्घातनायाः सकृदवासी पुनः कियता कालेनावासिरेवंरूपम्, एवं परिशाटनाया उभयस्य च, आदिशब्दात् सादित्यानादित्वे च किमित्याह -- 'यथैवे 'ति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने 'निर्दिष्टा' इति आर्यत्वात् 'निर्दिष्टं' प्रतिपादितमिति गाथार्थः ॥ १९२ ॥ एतचातिदिष्टमपि निर्युक्तिकृता विनेयानुग्रहार्थं सम्प्रदायत उच्यते स चायम्
एयाणि तिन्निवि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघायकरणं एगसमइयं, जं पढमसमओववन्नगस्त, जहा तेले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववज्जंतो पढमे समये गेण्हति ओरालियसरीरपाओग्गाई दवाई, न पुण मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति, मज्झिमकाले किंचि गेण्हर किंचि मुंचति, जहण्णेणं खुड्डागं भवग्गहणं तिसमऊणं, उकोसेणं तिन्नि पलिओयमाई
१ एतानि त्रीण्यपि करणानि कालतो मृग्यन्ते तत्रीदारिकसंघातकरणमेकसामयिकं यत्प्रथमसमयोत्पन्नस्य, यथा तैलेऽवगाहकः क्षिप्तस्तस्प्रथमतयाऽऽदते, एवं जीवोऽपि उत्पद्यमानः प्रथमे समये गृह्णाति औदारिकशरीरप्रायोग्याणि द्रव्याणि न पुनर्मुञ्चति किञ्चिदपि । परिशाद्नाऽपि समयः (म्), मरणकालसमये एकान्ततो मुध्यति न गृह्णाति मध्यकाले किञ्चिगृहाति किश्विन्मुश्वति, जघन्येन हकभवग्रहणं त्रिसमयोनम्, उत्कृष्टेन त्रीणि पत्योपमानि
ratnamation
For Fans Only
॥१९८॥
~396~
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः