________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [-] / गाथा ||१|| नियुक्ति: [१९६]
(४३)
प्रत सूत्रांक
||१||
IKI व्याख्या-आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः', उच्यते, न बिनाऽऽकाशेन 'क्रियते' निर्वय॑ते 'यदि ति यस्मात् 'किञ्चिदपि' अल्पमपि धणुकस्कन्धादि, अतस्तत्वाधान्याद् द्रव्यकरणमपि।
क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैयास्तु कथं क्षेत्रकरजाणता ?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः,
तच व्यअनं-शब्दस्तस्य पर्यायः-अन्यथा च भवनं व्यञ्जनपर्यायः तमापन्न-प्राप्त व्यञ्जनपर्यायापन्नम् , 'उच्छुकरणदामाइय'ति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकारम् , एकत्वेऽपि क्षेत्रपेक्षुक्षेत्रकरणादिरूपेणामिलापस्य बहुप्रकारत्वात् , तथा च सम्प्रदायः-पंजणपरियावनं णाम जं खेत्तंति अभिलप्पति तंजहाउच्यखेतकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते वयेते वा तत् क्षेत्रकरण-10 मिति गाथार्थः ॥ १९६ ॥ इदानीं कालकरणमाहकालो जो जावइओ जं कीरइ जंमि जंमि कालंमि । ओहेण नामओ पुण हवंति इकारसक्करणा ॥१९७॥
व्याख्या-कालो 'यः' समयादिवत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?४ यस्य भोजनादेविता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव कालः करणं, तस्यैव तत्र साधकतमत्वेन 4
१ व्यजनपर्यावापन्नं नाम यरक्षेत्रमित्यभिलप्यते, तद्यथा-इक्षुक्षेत्रकरणं शालिक्षेत्रकरणं तिलक्षेत्रकरणमेवमादि ।
*
दीप अनुक्रम [११६]
%
%
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 403~