SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१८९-१९०] (४३) उत्तराध्य. बृहद्धृत्तिः ॥१९७॥ प्रत सूत्रांक ||१|| मूलुत्तरकरणं मूलकरणं जमादीए । पंचण्हं देहाणं उत्तरमादीतियस्सेव ॥१॥” इति गाथार्थः ॥ १८८ ॥ कानि असंस पुनस्तान्यज्ञानीत्याह सीसमुरोयरपिट्टी दो बाहू अ हुँति ऊरू अ। एए अटुंगा खलु अंगोवंगाइँ सेसाइँ ॥ १८९ ॥ हुँति उवंगा कण्णा नासऽच्छी जंघ हत्थ पाया या अंगोवंगा अंगुलिनहकेसामंसु एमाइ ॥१९०॥ व्याख्या-तत्राद्या प्राग्वत् , नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि, तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कौँ नासे अक्षिणी जके हस्तौ पादौ च, अङ्गोपाङ्गानि अङ्गुलयो नखाः केशाः स्मश्रु 'एवमादीनि' एवं-18 प्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति । गाथाद्वयार्थः ॥ १८९-१९० ॥ इदमेवान्यथाऽऽहतेसिं उत्तरकरणं बोद्धवं कण्णखंधमाईयं । इंदियकरणा ताणि य उवधायविसोहिओ हुंति ॥ १९१॥ व्याख्या-'तेषाम् ' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीय'ति । तत्रौदारिकस्य कर्णयोध्यापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम् , आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं वैक्रियस्थापि, आहारकख तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति प्राचं । तथा इन्द्रियाणां-चक्षुरादीनां दीप अनुक्रम [११६] wwjandiarary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 394~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy