SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/ गाथा ||१|| नियुक्ति: [१८७] (४३) प्रत सूत्रांक ||१|| वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम् , अभ्रादिकरणानि तु खयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चाक्षुषं विश्रसाकरणम् , अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्व प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्येति गाथार्थः ॥ १८७ ॥ सम्प्रति प्रयोगकरणमाह-. दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगणामं च ॥१८८॥ व्याख्या-द्विविधं' द्विभेद-प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् 'इयरे'त्ति अजीवप्रयोगकरणं, तत्र जीवनउपयोगलक्षणेन यदीदारिकादिशरीरमभिनिर्वयेते तजीवप्रयोगकरणं, तब द्विधा-मूलकरणमुत्तरकरणं च, तत्र 'मूल' इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीयन्ते-उत्पत्तिसमयतःप्रभृति पुद्गलविचटनाद्विनश्य-18 ६न्तीति शरीराणि-औदारिकवैक्रियाहारकतैजसकार्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरी-|| राण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवब्यक्त्यपेक्षया, ततश्च यदवययविभागविरहितमौदारिकॅशरीराणां प्रथमम-| भिनिर्वर्त्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चेति, चशब्दः प्रकृतमनुकर्षति, तचेह प्रक्रमादुत्तरकरणमेवानुकृप्यते, । ततश्च त्रिघु-औदारिकवैक्रियाहारेषु तैजसकार्मणयोस्तदसम्भवादशोपाङ्गनामैवोत्तरकरणमिति सम्बन्धः, अत्र चागोपाङ्गनामशब्देनाङ्गोपाङ्गनामकर्मनिवर्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्य कारणोपचारात्, आह च भाष्यकृत्-“सज्जीवं १ सजीवं मूलोत्तरकरणं मूलकरणं यदादौ । पञ्चाना देहानामुत्तरमावित्रिकस्यैव ॥ १ ॥ % दीप अनुक्रम [११६] % % ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~393~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy