________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[११६]
उत्तराध्य.
बृहद्वृत्तिः
॥१९६॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [४],
मूलं [-] / गाथा || १ |
निर्युक्ति: [१८७]
खंधेसु अ दुपए साइएस अब्भेसु अब्भरुक्खेसुं । णिष्फण्णगाणि दव्वाणि जाणि तं वीससाकरणं ॥ १८७॥ व्याख्या- 'स्कन्धेषु च ' परमाणुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दात्त्रिप्रदेशादिपरिग्रहः, परमाणवचानेनैवोपलक्षिताः, 'अस्रेषु' प्रतीतेषु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रधनुरादीनां तथा च सम्प्रदायः चक्खुप्फासियं जं चक्खुसा दीसर, तं पुण अम्मा अम्भरुक्खा एवमाइ' । दृश्यते च 'अग्मेसु विजमादीसुति, तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिकं, सामायिक निर्युक्तौ चात्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा-"वैक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अब्भाणुप्पभितीणं बहुहा संघाय - भेयकयं ॥ १ ॥ "ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह - निष्पन्नान्येव निष्पन्नकानि, जीवव्यापारं विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्र| देशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनाऽपि जीवप्रयोगं निष्पद्यन्ते निष्पन्नान्यपि च न चक्षुषा ४ ॥ १९६ ॥ १ चक्षुःस्पर्श यचक्षुषा दृश्यते, तत्पुनरभ्राणि अभ्रवृक्षा एवमायाः २ चाक्षुषमषानुषमपि च सादिकं रूपिविश्वसाकरणम् । अभ्राणुप्रभृतीनां बहुधा संघातभेदकृतम् ॥ १ ॥
Education intol
For Fans Only
असंस्कृता
~392~
४
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः