SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [११६] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १॥ अध्ययनं [४], निर्युक्ति: [१८४] उत्तराध्ययनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्या तु संज्ञाकरणान्युच्यन्ते, आह च भाष्यकृत् - "सन्ना नामंति मई तण्णो णामं जमहिहाणं ॥ जं वा तयत्थवियले कीरति दवं तु दवणपरिणामं । पेलुकरणादि बृहद्वत्ति: न हि तं तयत्थसुन्नं ण वा सहो ॥ १ ॥ ज ण तदत्यविहीणं तो किं दबकरणं १. जतो तेणं । दक्षं कीरति सन्नाकरणंति य करणरूढीओ ॥ २ ॥” नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-पोसन्नाकरणं पुण |दवस्सारूढ करणसन्नंपी" ति गाथार्थः ॥ १८४ ॥ एतदेव भेदतोऽभिधातुमाह ॥ १९५॥ नोसन्ना करणं पुण पओगसा वीससा य बोद्धवं । साईअमणाईअं दुविहं पुण विस्ससाकरणं ॥ १८५ ॥ व्याख्या - नोसंज्ञाकरणं पुनः 'पओगसा वीससा यति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं तत्र प्रयोगःजीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च- "होई पओगो जीववावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा ॥ १ ॥” एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरण १ संज्ञा नामेति मतिस्तन्नो नाम यदभिधानम् ।। यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामम् । बेणुकरणादि नैव तत् तदर्थशून्यं न वा शब्दः ॥ १ ॥ यदि न तदर्थविहीनं तदा किं द्रव्यकरणं १ यतस्तेन द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढितः ॥ २ ॥ २ नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढकरणसंज्ञमपि । ३ भवति प्रयोगो जीवव्यापारः तेन यद्विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तकत् बहुधा ॥ १ ॥ Education into For Fans Only असंस्कृता. ~ 390~ ४ ॥ १९५॥ wrp मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy