SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१८३] (४३) प्रत सूत्रांक ||१|| ल्युटो दर्शनात् , भाषसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये या यथासम्भवं क्रियात्मकं करणं, तथा चाह-तं तेणं तस्स तंमि व संभवतो उ किरिया मया करणं । दबस्स व दवेण व दमि व दबकरणंति ॥ १॥" तचागमनोट्रआगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु शरीरभव्यशरीरतद्व्यतिरिक्तभेदानिधा,* प्रतत्र ज्ञशरीरभव्यशरीरद्रव्यकरणे प्रतीते एवेत्सनादत्य तद्व्यतिरिक्तमाहदवकरणं तु दुविहं सन्नाकरणं च नोय सन्नाए । कडकरणमट्टकरणं वेलूकरणं च सन्नाए ॥१८४॥ व्याख्या-द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविध' द्विप्रकारं संज्ञाफरणं च* हैणो य सण्णाए'त्ति करणमिति प्रक्रमात् , चशब्दो भिन्नक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह कटकरणं' कटनिर्वतकं चित्राकारमयोमयं पाइलगादि, 'अर्थकरणम्' अर्थाभिनिवर्तकमधिकरण्यादि येन , ४द्रम्मादि निष्पाद्यते, अर्थार्थ वा करणमर्थकरणं यत्र राज्ञोऽर्थाश्चिन्त्यन्ते, अर्थ एष वा तैरुपायैः क्रियत इत्यर्थकरणं, वेलुकरणं च रूतपूणिकानिवर्तकं चित्राकारमयं घेणुशलाकादि, 'संज्ञायां' संज्ञाकरणे, आह-नामकर-13 सणसंज्ञाकरणयोः कः प्रतिविशेषो ?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेपु हि कटकरणादिषु क्रियतेऽनेनेति करणमि १ तत्तेन तस्य तस्मिन्या संभवतस्तु क्रिया मता करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये या द्रव्यकरणमिति ॥ १॥ दीप अनुक्रम [११६] ajandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~389~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy