SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/ गाथा ||१|| नियुक्ति: [१८२] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||१|| उत्तराध्य. अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती'त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतना- असंस्कृता. मोऽस्यैवाध्ययनस्यैषा नामनिष्पन्ननिक्षेपनियुक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ॥१८२॥ सम्प्रति संस्कृत प्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि ॥१९४॥ [ धात्वर्थद्योतकत्यात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेमुमाह नियुक्तिकृत् नामंठवणार्करणं खित्ते काले तहेव भावे य । एसो खलु करणंमी णिक्खेवो छबिहो होइ ॥१८३ ।। व्याख्या-नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवेति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे य'त्ति भावश्च, एष एव-अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात् 'करण' करणविषये 'निक्षेपों न्यासः पविधो भवति, किमुक्त भवति ?-नामकरणादिभेदेन निक्षिप्यमाणं षड्विधमेव करणं भवतीति गाथार्थः ॥ १८३ ॥ तत्र च नामकरणं करणमिति नामैव नानो वा करणं नामकरणं-प्रियङ्करशुभङ्करायभिधानाधानं, यदिवा नामतः करणं नामकरणं, यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम्-अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत् || 18 | "णाम णामस्स व णामतो य करणंति णामकरणंति । ठवणाकरणं नासो करणागारो य जो जस्स ॥१॥" द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति (कृत्यल्युटो बहुलम् पा०३-३-१३३) कर्मण्यपि १ नाम नानो वा नामश्च करणमिति नामकरणमिति । स्थापनाकरणं न्यासः करणाकारण यो यस्य ॥ १ ॥ दीप अनुक्रम [११६] JABERatinintamational vमुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~388~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy