SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/ गाथा ||१|| नियुक्ति: [१८१] (४३) R.असस्त्र प्रत सूत्रांक ||१|| उत्तराध्य. असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । बृहद्वृत्तिः एवं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गर्हिति ?॥ १॥ (सूत्रम्) ॥१९॥ व्याख्या-संस्क्रियत इति संस्कृतं न तथा शक्रशतैरपि सतो बर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुम| शक्यत्वात् , किं तत् ?--जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादीः, किमुक्तं भवति -यदीदं कथञ्चित् संस्कर्तुं शक्यं स्यात् चतुरन्यवातावपि न प्रमादो दोषायैव स्यात् , यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति मा प्रमादं कृथाः, कुतः पुनरसंस्कृतम् ?-जरया-वयोहानिरूपया उपनीतस्य-प्रक्रमामृत्युसमीपं प्रापितस्य, प्रायो हि जरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेती, यस्मान्न अस्ति-विद्यते त्राण-शरणं येन मृत्युतो रक्षा स्यात् , उक्तं च वाचकः-"मङ्गलैः कौतुकर्योगैर्विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, | सेन्द्रा देवगणा अपि ॥१॥" यद्वा स्यादेतत्-वार्द्धके धर्म विधास्वामीत्याशङ्कयाह-जरामुपनीत:-प्रापितो गम्य |मानत्वात् खकम्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणा|| स्पदस्य न धर्म प्रति शक्तिः श्रद्धा या भाविनी, यदा त्राणं येनासावपनीयते पुनर्योवनमानीयते न तारकरणमस्ति, ततो यावदसौ (त्वां) नासादयति तावद्धर्मे मा प्रमादी, उक्तं हि-“तयावदिन्द्रियबलं जरया रोमैने बाध्यते दीप अनुक्रम [११६] ★ ॥१९॥ JABERatinintamational rwaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~382~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy