________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||१||
निकिता नियुक्ति: [१८१...]
(४३)
प्रत सूत्रांक ||१||
प्रसभम् । तावच्छरीरमूच्छी त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदायः। उजेणी नयरी जियसत्तू राया, तस्स अट्टणो मलो, सबरजेसु अजेतो। इतो य समुद्दतडे सोपारयं णयर, तत्थ सिंहगिरी राया, सोय मल्लाणं जो जिणति तस्स बहुंदर देति, सोय अट्टणो तत्थ गंतण वरिसे बरिसे पडागं हरति,४ राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरति, एसा मम ओहावणचि पडिमलं मग्गति, तेण मच्छितो एगो दिहो वसं पियंतो, बलं च से विन्नासिय, णाऊण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मल्लजुद्धं होहितित्ति अणागते चेव सगातो गयरातो अप्पणो पत्थयणस्स बयलं भरेऊणं अवाबाहेणं एति, संपत्तो सोपारय, | जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुही तरुणस्स मम हाणी, अन्नं मग्गइ मलं,
१ उन्नयिनी नगरी जितशत्रू राजा, तस्यानो मल्लः, सर्वराज्येषु अजेयः । इतश्च समुद्रतटे सोपारकं नगरं, तत्र सिंहगिरी राजा, सच महानां यो जयति तस्मै बहु द्रव्यं ददाति, स चाट्टनस्तत्र गत्वा वर्षे वर्षे पताकां हरति, राजा चिन्तयति-एपोऽन्यस्मात् राज्यादागत्य पताकां हरति, एषा ममापभाजनेति प्रतिमई मार्गवति, वेन मात्स्यिक एको दृष्टः वसां पिबन , बलं च तस्य जिज्ञासितं, ज्ञात्वा पोषितः, पुनरप्यटनः आगतः, स च किल मल्लयुद्धं भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यनस्य बलीवर्द भृला अव्यायाधेनाथाति, संप्राप्तः सोपारक, युद्धे पराजितो मात्स्यिकमलेन, गतः खकमावासं चिन्तयति-एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्य मार्गयति मलं,
AASARASWAROKAR
*
दीप अनुक्रम [११६]
07-
4-
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~383~