________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||२०||
नियुक्ति: [१८०]
(४३)
प्रत
सूत्रांक
||२०||
व्यापृतं मनो भवति । तावद्वरं विशुद्ध घ्याने व्यग्रं मनः कर्तुम् ॥१॥" इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्सन्त इति तेषामेवातिदुष्टताख्यापक, महासामा अपि खेतद्वशादुषघातमानुवन्ति, आह च याचक:-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः। तद्यथा-गायः सत्यकि कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपी"त्यादि । एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मनि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति
हृदयम् , अत एव न भावप्रमादः पृथगुक्तः । उपसंहारमाह-'इती'त्यनन्तरमुपदर्शितः पञ्चविधः-पश्चप्रकारः 'एष' इति जाइहवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमादः अप्रमादय तदभावरूपः
पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः ॥ १८० ॥ प्रस्तुतयोजनामाह६ पंचविहो अपमाओ इहमज्झयणमि अप्पमाओ यावणिजए उ जम्हा तेण पमायप्पमायति ॥ १८१ ॥
व्याख्या-पञ्चविधः चशब्दस्तद्गतभेदसूचकः प्रमादः 'इह'अस्मिन्नध्ययने अप्रमादश्च पञ्चविधो पर्यते, तुशब्दोऽन्याध्ययनेभ्यो विशेष द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः ॥ १८१॥ भइत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तदम्
दीप अनुक्रम [११५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~381~