________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||२०||
नियुक्ति: [१८०]
(४३)
प्रत
सूत्रांक
||२०||
उत्तराध्या 18/नोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषस्योपमा यान्तीति विषयाः, असंस्कता.
अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताच, तदुक्तम्-"आपातमात्रमधुरा विपाककटवो विषोषमाला बृद्धृत्तिः
विषयाः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः ॥१॥" कथ्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावम॥१९॥ नुभवति कषोपलकष्यमाणकनकवदिति कषः-संसारस्तस्मिन् आ-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः,
यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकषायकलुषिते वाससि मजिष्ठादिरागः श्लिष्यति चिरं चायतिष्ठते तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थिति के च जायते, तदायत्तत्वात् तस्थितः, उकं हि शिवशर्मणा"जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणइ" इत्यादि, एतहुष्टता च निरुक्त्यैव भाविता, "णिद्दति नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, |धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह-"जांगरिया धम्मीणं अहमीणं च सुत्तया सेया । वच्छाहिवभ-18 गिणीए अकहिंसु जिणो जयंतीए ॥१॥" विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसको हि-सरगुणदोषोदीरणादिभिः पापमेवोपार्जयति, अत एवाह वाचक:-"यावत् परगुणदोषपरिकीतेने ॥१९॥
१ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति । २ जापत्ता धर्मिणामधर्मिणां च सुप्तता श्रेयसी । बत्साधिपभगिन्यै अचकथत् जिनो जयन्त्यै ॥१॥
दीप अनुक्रम [११५]
4%458
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~380~