________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [--] / गाथा ||२०...|| नियुक्ति: [१७९]
(४३)
प्रत
सूत्रांक
+RREEPECIAL
||२०||
॥ ॐ नमः ॥ उक्तं तृतीयमध्ययनम् , अधुना चतुर्थावसरः, तस्य चायमभिसम्बन्धः, इहानन्तराध्ययने | चत्वारि मनुष्यत्वादीन्यङ्गानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोपाय प्रमादो महते च गुणायाप्रमाद इति मन्यमानः प्रमादाप्रमादी हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि || PI प्राग्वद् न्यावर्णनीयानि तावद् यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च ॥ निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपिपादयिषयाऽऽद्द नियुक्तिकृत्
नामंठवणपमाओ दवे भावे य होइ नायवो । एमेव अप्पमाओ चउबिहो होइ नायबो ॥ १७९॥
व्याख्या–णामंठवणपमाए'त्ति, प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'द'इति । द्रव्यप्रमादः 'भावे यत्ति भावप्रमादश्च भवति ज्ञातव्यः, 'एवमेवेति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतुविधो भवति ज्ञातव्य इति गाथार्थः ॥१७९॥ इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सुराहमज्ज विसय कसाया निदा विगहा य पंचमी भणिया। इअपंचविहो एसो होइ पमाओ य अपमाओ १८० | व्याख्या--माद्यन्ति येन तत् मद्य, यशागम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह-- "कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं मद्यमित्यतः॥१॥" विषीदन्ति-धर्म प्रति
MAHARASOILEASERAPRAKAR
दीप अनुक्रम [११५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अथ अध्ययनं - ४ "प्रमादाप्रमाद" आरभ्यते
~379~