SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [ ९५] उत्तराध्य. वृति: ॥१६५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...|| अध्ययनं [३], यांवि, एत्थं सो वितिगिच्छंतो खणिगवायं पण्णवेद, एत्थ ते संबुद्धा भणंति-इच्छामो अजो ! सम्मं पडिचोयणा एवमेवं तदृत्ति, एवं ते संबोहिया मुक्का खामिया पडिवण्णा य ॥ यथा गङ्गाद् द्विक्रियास्तथा चाहनइखेडजणव उलग महगिरि घणगुत्त अजगंगे य। किरिया दो रायगिहे महातवो तीरमणिनाप ॥ १७१ ॥ व्याख्या -क्षुण्णा ॥ १७१ ॥ सम्प्रदायश्चायम् सांमिस्स अट्ठवीसाई दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पण्णो, उलुगा नाम गई, तीसे तीरे उल्लुगतीरं नगरं, बीए तीरे खेडत्थाम, (ग्रन्थाग्रम् ४०००) तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम, तस्स सीसो गंगदेवो णाम आयरितो, सो पुषिमे तडे उल्लुगतीरे णयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं बंदतो उच्चलितो, सो य उवरितो खलीडो, तस्स उल्लुगं गई उत्तरंतस्स सा खली उण्हेण डज्झति, हेट्ठा य सीयलेण पाणिएण Education intimational निर्युक्ति: [ १७१] १ अपि अन स विचिकित्सयन् क्षणिकवाद प्रज्ञापयति, अत्र ते संबुद्धा भणन्ति - इच्छाम आर्य ! सम्यक् प्रतिचोदना, एवमेवं तथेति, एवं ते संबुद्धा मुक्ताः क्षामिताः प्रतिपन्नाच । २ स्वामिनोऽष्टाविंशति वर्षशते च सिद्धिगतान् वदा पञ्चम उत्पन्नः कानानी नदी, तस्यास्तीर उल्लुकतीरं नगरं, द्वितीये वीरे खेटस्थाम, तत्र महागिरीणामाचार्याणां शिष्यो धनगुप्तो नाम, तस्य शिष्यो गङ्गदेवो नामाचार्यः, स पौरस्त्ये तटे उल्लुकतीरे नगरे, आचार्यास्तस्य पाश्चाले तटे, तदा स शरत्काले आचार्याणां वन्दनाय उच्चलितः, स चोपरि खल्वाटः, तस्योल्लुकनदीमुत्तरतः सा खछतिरुष्णेन दृह्यते, अधस्ताच शीतलेन पानीयेन For Fast Use Onl ~ 331~ चतुरङ्गीया ध्ययनम् श् | ॥१६५॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy