________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३],
मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७०]
(४३)
**
दर%22%
प्रत
सूत्रांक
||४६||
हारवोच्छित्ती ॥२॥" एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निहवोत्ति णाऊण उग्घाडितो, सो समुच्छे
यणवायं वागरंतो हिंडेति जहा-सुण्णो लोगो भविस्सति, असम्भावभावणाहिं भावितो रायगिहं गतो, तत्थ ४ खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिलिया, तेहिं मारिउमारद्धा, ताहे ते भीया
भणंति-अम्हहि सुयं जहा तुम्मे सहा तहावि एत्तिए असंजए संजए मारेह, ते भणंति-जे ते पवइगा ते वोच्छिण्णा अन्ने चोरा या चारिया वा जाव सयमेव विणस्सिहिह, को तुन्भे विणासेति !, तुम्भं चेव सिद्धंतो, जइ परं सामिस्स सिद्धतेण ते चेय तुम्भे, तेहिं चेव अम्हहिं विणासेजह, जतो तं चेव वत्थु कालादिसामग्गिं पप्प पढमसमयिकत्तेण |चोच्छिजइ दुसमयकत्वेण उपजति, एवमाइ, तिसमयणेरड्या वोच्छिज्जति चउसमया उप्पजंति, एवं पंचसमयग
१ निदव इति ज्ञात्वोद्घाटितः, स सामुच्छेदनवादं व्याकुर्वन हिण्डते, यथा-शून्यो लोको भविष्यति, असद्भावभावनाभिर्भावयन् राज* गृहं गतः, तत्र खण्डरक्षा आरक्षकाः श्रमणोपासकाः, ते च शुल्कपालाः, ते च ज्ञातवन्तः, तैर्मारयितुमारब्धाः, तदा ते भीता भणन्ति
अस्माभिः श्रुतं यथा यूर्य श्राद्धास्तथापीयतः असंयतान (इब) संबतान मारयत, ते भणन्ति-ये ते प्रत्रजितास्ते व्युच्छिन्ना अन्ये चौरा वा चारिका बा, यावत् स्वयमेव चिनझ्यय, को युष्मान् विनाशयति !, युष्माकमेव सिद्धान्तः, यदि पर स्वामिनः सिद्धान्तेन त एवं यूयं तैश्चैवास्माभिविनाश्यन्ते, यतस्तदेव वस्तु कालादिसामग्री प्राप्य प्रथमसामयिकत्वेन ट्युच्छिद्यते द्वितीयसामयित्वेनोत्पद्यते, एवमादि, त्रिसमयनैरविका ब्युच्छियन्ते चतुःसामयिका उत्पद्यन्ते, एवं पञ्चसमयगता
KA
दीप अनुक्रम
XRAS
[९५]
JARE
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~330~