SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७०] (४३) प्रत सूत्रांक ||४६|| सिद्धिं गयस्स, तो चउत्थो उप्पण्णो, मिहिलानयरीए लच्छीगिह चेइयं, महागिरी आयरिया, तत्व तेसिं सीसो कोडिन्नो, तस्सवि आसमित्तो सीसो, सो पुण अणुप्पवाए पुवे उणियवत्थु, तत्व छिण्णछेयणयवत्तवयाए आलावतो जहा—सधे पडुप्पन्नसमयणेरइया वोच्छिजिस्संति, एवं जाव चेमाणियत्ति,' एवं तस्स तंमि वितिगिफ्छा जाया-जहा सबे संजया वोच्छिजिस्संति, एवं सचेसि समुच्छेदो भविस्सइत्ति, ताहे तस्स तत्थ थिरं चित्तं जायं, दाभण्यते चाचार्ययथा-भद्र! तवायमाशयः-अस्ति कारणमुत्पादे, विनाशे नास्ति कारणम् । उत्पत्तिमन्तः सर्वेऽपि, विनाशे नियतास्ततः ॥१॥ प्रयोगश्च-ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः, यथा अन्त्या कारण||सामग्री खकायेंजनने, अनपेक्षाश्च विनाशं प्रति भावाः, अत्र च विनाशनयत्यं भावानां किं वैश्रसिकं विनाशमाश्रित्य || नसाध्यते प्रायोगिकं वा ?, यदि वैश्रसिकं किं सर्वथा कथञ्चिद्वार, कथञ्चित्पक्षे सिद्धसाधनं, सरस्तरङ्गवत्सततमुदय व्ययवत्त्वेन केषाश्चित्पर्यायाणां तद्रूपेण वस्तुषु वैश्रसिकविनाशनयत्यस्य सिद्धत्वाद्, अथ सर्वथा विनाशः साध्यते । | १ सिद्धिगतात् , तदा चतुर्थ उत्पन्नः, मिथिलानगर्या लक्ष्मीगृहं चैत्यं, महागिरय आचार्याः, तत्र तेषां शिष्यः कोण्डिन्यः, तस्याप्यश्वकामित्र: शिष्यः, स पुनरनुपवादे पूर्व निपुर्ण वस्तु, तत्र छिन्नच्छेदनकवक्तव्यताया आलापको यथा-सर्वे प्रत्युत्पन्नसमयनैरयिका व्युच्छेत्स्यन्ति, दएवं यावद्वैमानिका इति, एवं तस्य तस्मिन् विचिकित्सा जाता-यथा सर्वे संयता ब्युच्छेत्स्यन्ति, एवं सर्वेषां समुच्छेदो भविष्यतीति, तदा तस्य तत्र स्थिरं चि जातं, दीप अनुक्रम [९५] 4G मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~326~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy