________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [ ९५]
उत्तराध्य.
बृहद्वृत्तिः
॥ १६२॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...||
अध्ययनं [३],
सिलए पचतियगा, ते इहं आणेह, ता तेहिं आणीया भणिया य-लहुं कडगमद्देण मद्दह, ताहे हत्थीहिं कडपहि य आणिएहिं भणति अम्हे जाणामो जहा तुमं सावतो, सो भणति-कहिंथ सावतो ?, तुब्भेत्थ केऽवि चोरा णु चारिगा णु अभिमरा णु ?, ते मणंति-अम्हे समणा निग्गंधा, सो भणति-किह तुग्भे समणा ?, तुम्मे अवत्ता, तुन्भे समणा वा चारिगा वा अपि समणोवासतो वा ण या, तम्हा पडिवजह वबहारणयं, ततो ते संबुद्धा लज्जिया पडिवण्णा णिस्संकिया समणा णिग्गंथा मोति, ताहे अंबाडिया, खरेहि य मउएहि य मए तुम्ह संबोहणा कर्य, मुक्का खामिया य ॥ यथा सामुच्छेदा अश्वमित्रात्तथाऽऽह
मिहिलाए लच्छिघरे महागिरि कोडिन्न आसमित्तो अ । उणमणुप्पवाए रायगिहे खंडरक्खा य ॥ १७० ॥ व्याख्या -- सुगमा ॥ १७० ॥ एतद्भावार्थाभिव्यञ्जकस्तु सम्प्रदायोऽयम् -- ' सामिस्से दो वाससयाणि वीसुत्तराणि
Education into
निर्युक्ति: [ १६९ ]
१ शीले प्रब्रजिताः, तानिहानयत, ततस्तैरानीता भणिताञ्च - लघु कर्दकमन मर्दयत, तदा हस्तिषु कटकेषु चानीतेषु भणन्ति-वयं जानीमो यथा त्वं श्रावकः, स भणति - कुत्रान श्रावकः ?, यूयमत्र केऽपि चौरा नु चारिका नु अभिमरा नु ?, ते भणन्ति-वयं श्रमणा निर्मन्थाः, स भणति कथं यूयं श्रमणाः १, यूयमव्यक्ताः, यूयं श्रमणा वा चारिका वा ?, अहमपि श्रमणोपासको वा न वा, तस्मात् ४ ॥ १६२॥ प्रतिपद्यध्वं व्यवहारनयं, ततस्ते संबुद्धा लज्जिताः प्रतिपन्नाः - निश्शङ्किताः श्रमणा निर्मन्थाः स्म इति, तदा तिरस्कृताः, खरैश्च मृदुभिश्च मया युष्माकं संबोधनार्थाय कृतं मुक्ताः क्षानिवाश्च । २- स्वामिनः द्वे वर्षशते विंशत्युत्तरे
For Fast Use Only
~325~
चतुरङ्गीया ध्ययनम्
३
ww
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः