________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१६८]
(४३)
प्रत सूत्रांक
॥४६||
उत्तराध्य.
स्थविरैरभाणि-भद्र ! भवतोऽयमाशयः-यथा संस्थान एवास्ति, घटस्तेन तदात्मकः । तदन्त्यदेश एवास्ति, जीवस्तेन ॥ तदात्मकः ॥१॥ प्रयोगश्च-यस्मिन्नेव सति यद्भवति तत्तदात्मकं, यथा संस्थान एव सति भवन् घटस्तदात्मकः,
चतुरङ्गीया
म ध्ययनम् अन्त्यदेश एव च सति भवत्यात्मा, अत्रासिद्धो हेतुः, तथाहि-कधमात्मनोऽन्त्यप्रदेशे एव सति भावः ?, अथ शेषप्रदे॥१५॥ शेषु सत्सु अप्यसी नास्तीति, तत्किमस्य शेषप्रदेशानां च कश्चिद्विशेषोऽस्ति न वा १, नास्ति चेकिंन शेषप्रदेशभावे
ऽप्यस्य सद्भावः, अथास्ति चेत् , स किं पूरणत्व १ मुपकारित्व २ मागमाभिहितत्वं ३वा?, यदि पूरणत्वं तत्किं वस्तुतो| विवक्षातो वा ?, वस्तुतश्चेत्किमस्यैव पूरणत्वं ? न शेषप्रदेशानाम् । अथास्यैव अन्त्यत्वाद् , अन्त्यत्वमप्यात्मप्रदेशापेक्षं दातदवष्टधाकाशप्रदेशापेक्षं वा', न तावदात्मप्रदेशापेक्षम्, आत्मप्रदेशानां कथञ्चित्पाथोवदावत्तेमानत्वेनानवस्थिता-18
नामयमन्त्योऽनन्त्यश्चायमिति विभागाभावात् , ये पुनरष्टौ स्थिराः ते मध्यवर्तिन एव, नापि तदवष्टब्धाकाशप्रदेशापेक्षं, जातपामशेषदिक्षु पर्यन्तसम्भवेनैकस्यैवान्त्यत्वाभावात् , देशान्तरसंचारे चानवस्थितत्वात्, न च वस्तुतोऽन्त्यस्यैव पूरणत्वं, द्वितीयादीनामपि पूरणवाद्, अन्यथा तथा तथा व्यपदेशानपपत्तेः, विवक्षातोऽपि न, यतोऽसौ खस्याशेषपुरुषाणां
वा ?, यद्यशेषपुरुषाणां नेय नियता, न हि.सर्व एव भवदभिमतमेकं पूरणमाचक्षते, नापि खस्य, यतोऽस्या अपि कुतो||१५८॥ सानियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियतम् ?, 'एगे भन्ते ! जीवप्पएसे जीवत्ति वत्तवं सिया ! इत्यादिनिरूप-12 ४ाणायां पर्यन्तभवनात् , तन्नियमोऽपि कुतो?, विवक्षानियमात् , एवं सति चक्रकाख्यो दोषः, तथाहि-विवक्षानैयस्य-र
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~317~