________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६८]
(४३)
प्रत
सूत्रांक
CRECIRCROSSESS
||४६||
रायगिहे गुणसिलए वसु चउदसपुवि तीसगुत्ताओ। आमलकप्पा नयरि मित्तसिरी कूरपिंडादि ॥१६॥ व्याख्या-अक्षरार्थः क्षुण्णो ॥१६८ ॥ भावाऽर्थस्तु सम्प्रदायादवसेयः, स चायम्
बीतो सामिणो सोलसवासातिं उपाडियणाणस्स तो उप्पण्णो । तेणं कालेणं तेणं समएणं रायगिहे गुणसिले चेतिए वसू णाम भगवंतो आयरिया चोहस्सपुषी समोसढा, तस्स सीसो तीसगुत्तो णाम, सो आयप्पयायपुचे इम आलायगं अज्झाएइ-'एगे भंते ! जीवपएसे जीवेत्ति वत्तवं सिया ,णो इणमटे समट्टे, एवं दो जीवप्पएसा तिपिण संखेजा असंखेजा वा जाव एगपएसूणेऽवि य णं जीवे णो जीवेत्ति बत्तवं सिया, जम्हा कसिणे पडिपुण्णलोगागा-1 सप्पएससमतल्लप्पएसे जीवेत्ति वत्तव'मित्यादि, एत्थ सो विपडिवनो, जदि सवे जीवप्पएसा एगप्पएसहीणा जीवनवएसं ण लहंति तो णं सो चेच एगे जीवप्पएसे जीवत्ति, तद्भावभायित्वात् जीवववएसस्सत्ति, स चैवं विषदमानः
१ द्वितीयः स्वामिन उत्पाटितज्ञानात् षोडशवर्षाणि सदोत्पन्नः । तसिमन् काले तस्मिन समये राजगृहे गुणशीले चैये बसवो नाम | भगवन्त आचार्याश्चतुर्दशपूर्षिण: सभवमृताः, तेषां शिष्यस्तिष्यगुप्तो नाम, स आत्मप्रवादपूर्व इममालापकमध्येति ‘एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकप्रदेशोनोऽपि च जीयो नो जीव | इति वक्तव्यं स्थान , यस्मात् कृत्स्नः प्रतिपूर्णलोकाकाशप्रदेशसमतुल्यप्रदेशो जीव इति वक्तव्यमित्यादि, अत्र स विप्रतिपन्नः, यदि सर्वे |जीवप्रदेशा एकप्रदेशहीना जीवन्यपदेशं न लभन्ते तदा स चैव एको जीवप्रदेशो जीव इति, जीवव्यपदेशस्वेति
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~316~