SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०] (४३) प्रत सूत्रांक ||४६|| उत्तराध्य. चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के य । चम्म जुगे परमाणू दस दिहंता मणुअलंभे ॥१६०॥ चतुरङ्गीया बृहद्वृत्तिः ___ व्याख्या-'चोल्लगे' परिपाटीभोजनम् , पाशको धान्य द्यूतं रत्वं च 'सुमिणत्ति खप्नः चक्रं च चर्म युगं परमा- ध्ययनम् णुर्दश दृष्टान्ता 'मणुयलम्भे'त्ति भावप्रधानत्वान्निर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ १६० ॥ व्यासार्थस्तु ॥१४५॥ वृद्धसम्प्रदायादवसेयः, स चायम् | "बभदत्तस्स एगो कप्पडितो ओल [य] ग्गतो बहुसु आवईसु अवत्यासु य सचत्य सहातो आसि, सो व रज पत्तो, दोबारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अल्लियावपि न लहइ, ततो अणेण उवातो चिंतितो-उवाहणाउ पर्व-12 घेऊण धयवाहेहि समं पहावितो, रण्णा दिहो, उइण्णेणं अवगूहितो, अन्ने भणंति-तेण दारपाल सेवमाणेण बार-14 समे संवच्छरे राया दिट्ठो, ताहे राया तं दणं संभंतो, इमो सो बरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्ति, ताहे भणइ-किं देमिति, सोऽपि भणति-देहि करचोल्लए घरे घरे जाव सर्वमि भरहे णिढियं, ताहे पुणोऽपि हा १ ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगको बहीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशसांवत्सरिकोऽभिषेकः, कार्पटिकस्तत्राश्रयणमपि न लभते, ततोऽनेनोपायश्चिन्तितः-उपानहः प्रबध्य ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, अवतीर्णेनावगूढः | १४५॥ अन्ये भणन्ति-तेन द्वारपाल सेवमानेन द्वादशे वर्षे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराकः मम सुखदुःखसहायः, अधुना करोमि वृत्ति, तदा भणति-किं ददामीति , सोऽपि भणति-देहि करभोजनं गृहे गृहे यावत्सर्वस्मिन् भरते निष्ठितं (भवति), तदा पुनरपि दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 291~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy