SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३] मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०] (४३) प्रत सूत्रांक ||४६|| तुम्ह घरे आढयेऊण भुंजामि, राया भणइ-किं ते एएण, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो KIहिंडिहिसि, सो भणइ-किं मम एहहेण आउट्टेण ?, ताहे से दिण्णो चोल्छगो. तो पढमदिवसे रायाणो घरे जिमितो.15 तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसजेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धार मोइया, तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो । भारहवासस्स । अवि सो वषेज अंतं, ण य माणुसत्तणाओ भट्टो पुणो माणसत्तर्ण लहा ॥ 'पासगसि चाणकस्स सुवण्णं णत्थि, ताहे केणवि उवाएण विढविजा सुवण्णं, ताहे जंतपासया कया, केई भणंति-वरदिग्णया, ततो एगो दुक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं, सो भणइ-यदि ममं कोइ जिण । १ तब गृहादारभ्य भुजे, राजा भणति-किं ते एतेन ?, देश तुभ्यं ददामि, ततः सुखं छनच्छायया हविवरस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावताऽऽकुठून , तदा तस्मै दत्तं करभोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलक दत्तं दीनारश्च, एवं स परिपाट्या सुसजेषु राजकुलेषु द्वात्रिंशति वरराजसहस्रेषु, तैरतिशयेन भोजितः, तत्र च नगर्यामनेकाः कुलकोट्यः, नगरस्यैव स कदा अन्तं करिष्यति , तदा प्रामेषु, तदा पुनर्भरतवर्षस्य । अपि स प्रजेदन्तं, न च मानुष्याष्टः पुनर्मानुष्यं लभते १॥ पाशका इति, चाण क्यस्य सुवर्ण नास्ति, तदा केनाप्युपायेन अर्जनीयं सुवर्ण, तदा यत्रपाशकाः कृताः, केचिद्भणन्ति-परबत्ताः, तत एको दक्षः पुरुषः ट्र शिक्षितः, दीनारस्थालः भृतः, स भणति-यदि मां कोऽपि जयति दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~292~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy