SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४|| नियुक्ति: [१३८] (४३) प्रत सूत्रांक ||४५|| उत्तराध्य. ठिओ, तेण साहुणा तस्स कहियं-जहा एस तुम्भ पिया, किमभिण्णाणं ?, तेण भणियं-अहंपि जाणामि, किं पुण, परीषहा एसो कहिहिइ, तेण छगलगेण पुवभवे पुत्तेण समं निहाणगं निहिय, तं गंतूण पाएहिं खडखडेइ, एयमभिन्नाणं, ध्ययनम् बृहद्वृत्तिः पच्छा तेण मुको, साहुसमीवे धम्मं सोउण भत्तं पञ्चक्खाएऊण देवलोयं गतो। एवं तेण सरणमिति काउं तडागारामे ॥१३८॥ जण्णो य पवत्तिओ, तमेव असरणं जायं । एवंविधोऽत्र समवतार:-एवं तुम्हं अम्हे गया सरणं । इह च पूर्वक मनुष्यजातेस्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग्जातेरिति भावनीयम् । सो तहेव तस्स आहरणगाणि |चित्तूण सिग्घं गंतुं समाढत्तो पंथे, णवरि संजई पासति मंडियंटिबिडिफियं, तेण सा भण्णइ कडए ते कुंडले य ते, अंजियक्खि ! तिलयते य ते । पवयणस्स उड्डाहकारिए! दुट्टा सेहि ! कतोऽसि आगया? ॥ १३९ ॥ स्थितः, तेन साधुना तस्मै कथितं-यथैप तब पिता, किरमिज्ञानम् ?, तेन भणितम्-अहमपि जानामि, किं पुनरेष कथयिष्यति, ४ तेन उगलकेन पूर्वभवे पुत्रेण समं निधानं निहितं, तद्गता पादाभ्यां खटत्कारयति, एतदभिज्ञान, पश्चात् तेन मुक्तः, साधुसमीपे धर्म श्रुत्वा | दभक्त प्रत्याख्याय देवलोकं गतः । एवं तेन शरणमितिकृत्या तटाकारामो यज्ञश्च प्रवर्तिती, त एवाशरणं जातम् । एवं युष्मान् वयं गताः शरणं । स तथैव तस्याभरणानि गृहीत्वा शीघ्रं गन्तुं समारतः पथि, नवरं संयती पश्यति अलङ्कारोङ्कटा, तेन सा भण्यते दीप अनुक्रम [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 278~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy