________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४५||
नियुक्ति: [१३९]
(४३)
ॐ
प्रत सूत्रांक
||४५||
व्याख्या-कटके च 'ते' तप कुण्डले च ते अजिताक्षि । तिलकश्च 'ते' त्वया कृतः, प्रवचनस्य उद्वाहकारिके! दुष्टशिक्षिते कुतोऽस्थागतेति मागधिकार्थः ॥ १३९ ॥ दर्शनपरीक्षार्थं च साध्वीविकरणं । सैवमुक्ता सतीदमाह
राईसरिसवमित्ताणि, परछिद्दाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽविन पाससि ॥१४॥ PL व्याख्या--राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो विल्वमात्राणि पश्यन्नपि न पश्यसीति श्लोका
थैः ॥ १४० ॥ तथासमणोऽसि संजओ असि, बंभयारी समलेठुकंचणे। वेहारियवाअओय ते, जिटुज! किं ते पडिग्गहे? १४१
ब्याख्या-श्रमणोऽसि संयतोऽसि बहिर्वृत्त्या ब्रह्मचारी समलोष्ठकाञ्चनो विहारिकवातकश्च ते-यथाऽहं वैहारिक है इत्यादिरूपो ज्येष्ठार्य ! कि 'ते' तव पतग्रहक इति श्लोकार्थः ॥ १४१॥ एवं ताए उहाहितो समाणो पुणोऽवि
गच्छति, णवरं पेच्छति खंधावारमितं, तस्स किर णीवट्टमाणो दंडियस्सेव सबहुत्तो गतो, तेण हस्थिखंधा ओरुहित्ता वंदितो भणिओ य-भय ! अहो परमं मंगलं निमित्तं च जं साहू अज मए दिट्ठो, भयवं ! ममाणुग्गहत्थं | १एवं तया निर्भसितः सन पुनरपि गच्छति, नवरं पश्यति स्कन्धावारमायान्त, तस्मात् किल निवर्तमानो दण्डिकस्यैव सपक्षं गतः, द तेन हस्तिस्कन्धादवतीर्य वन्दितः भणितश्च-भगवन् ! अहो परमं मजलं निमित्तं च यत्साधुरय मया दृष्टः, भगवन् ! ममानुपदार्थ
दीप अनुक्रम [९४]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 279~