SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४५|| दीप अनुक्रम [४] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५|| अध्ययनं [२], Jus Education intimatio भांसाए बुबुयह अप्पणा चैव सोयमाणो, जहा मम चैव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति, तेण भणियं सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया । ओवाइलओ यसि, किं छेला ! वेवेति वाससी ? ॥ १३८ ॥ व्याख्या - स्वयमेव च - आत्मनैव च 'रुक्ख'त्ति सुन्लोपादृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियहि'त्ति देशीवचनतः तडागिका खानिता, याचितस्य प्रार्थितस्य प्राप्तेरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः - अवसरः दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'वेवेति वाससि ? - आरससीति | मागधिकार्थः ॥ १३८ ॥ तो सो छगलको तेण पढिएणं तुण्डिको ठिओ, तेण धिजाइएण चिंतियं किंपि पचइयगेण पढियं, तेण एस तुण्डिको ठिओ, तओ सो तबस्सि भणति-किं भगवं । एस छगलको तुम्भेहिं पढियमेते चैव तुण्डिको निर्युक्ति: [ ९३८] १ भाषया बुवुत्करोति आत्मनैव शोचन, यथा ममैव मया प्रवर्तितम् एवं स वेपमानः साधुना अतिशयज्ञानिना एकेन दृश्यते, तेन भणितं - २ ततः स छगलकस्लेन पठितेन तूष्णीकः स्थितः, तेन घिग्जातीयेन चिन्तितं किमपि प्रब्रजितकेन पठितं, तेनैष तूष्णीकः स्थितः, ततः स तपस्विनं भणति - किं भगवन् ! एष छगलको युष्माभिः पठितमात्रे एव तूष्णीकः Forest Use Only ~277~ www.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy