SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४४|| नियुक्ति: [१२२] (४३) 25% प्रत % सूत्रांक % ||४४|| उत्तराध्य. णत्थि णूणं परे लोए, इवी वावि तवस्सिणो। अदुवा वंचिओमित्ति, इइ भिक्खूण चिंतए॥४४॥(सूत्रम्) नापरीपहाव्याख्या-'नास्ति' न विद्यते 'नून' निश्चितं 'परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वाच्छरीरस्य, तस्य | बृहद्वृत्तिः पाचहैव पातात, चैतन्यस्य च भूतधर्मभूतत्वात् , तदतिरिक्तख चात्मनःप्रत्यक्षतोऽनुपलभ्यमानत्वाद्, 'ऋद्धिा ' तपो-18 ॥१३॥ * माहात्म्यरूपा, अपिः पूरणे, कस्य-तपखिनः, सा च आमशीपध्यादिः-'पादरजसा प्रशमनं सर्वरुजां साधयः क्षणा स्कुर्युः । त्रिभुवन विस्मयजननान् दद्युः कामांस्तृणाग्राद्वा ॥१॥ धर्माद्रलोमिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । ६ अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥२॥ इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः, 'अदुव'त्ति अथवा, किंबहुना?-वञ्चितोऽस्मि भोगानामिति गम्यते 'इती'त्यमुना शिरस्तुण्डेनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तं च-"तपांसि यातनाचित्राः, संयमो भोगवञ्चना" इत्यादि, 'इती'त्यनन्तरमुपदर्शितं भिक्षुः 'न चिन्त येत्' न ध्यायेत् , परिफल्गुरूपत्वादस्य, तथाहि-यत्ताबदुक्तं-'भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, दातदसत्, न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निपेत्स्यमानत्वात् , यदपि ऋद्विर्या तपखिनो नास्ति, तदपि वचनमात्रमेव, अथात्मन । ॥१३॥ ऋद्धीनां चाभावे अनुपलम्भो हेतुरुक्तः, सोऽपि खसम्बन्धी सर्वसम्बन्धी वा?, तत्र न तावदात्मनोऽभावे खसम्बन्ध्यनुपलम्भो हेतुः, खयं तस्य घटादिबदुपलभ्यमानत्वात् , यथैव हि घटादिगता रूपादय उपलभ्यन्ते, तथा आत्म * दीप अनुक्रम [१३] -* मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~264~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy