________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४||
नियुक्ति: [१२२]
(४३)
-
प्रत
-
सूत्रांक
ओहुतं हत्थं काउं भषणति-'इमं च एरिसं तं च तारिसमित्यादिगाथा' इमं च एरिसं दबजायं, सो अण्णाणेणं ममइ, एवं च भणमाणे जणो जाणति, जहा-घरमेव पुचि लट्ठ इयाणिं तु सडियपडियं दटुं अणिच्चयाणिरुवणत्थं भयवं दंसेइ । सो य आगतो, महिलाए सिटुं-जहा थूलभद्दो आगतो आसि, सो भणति-थूलभद्देण किंचि भणियं?, ण किंचि, णवरं खंभहुत्तं हत्थं दायतो भणियाइओ-'इमं च एरिसमित्यादि, तेण पंडिएण णायं-जहा एत्थ अवस्स। किंचि अत्थि, तेण खाणियं जाव णाणापगाररयणाण भरियं कलसं पेच्छइ । तेण णाणपरीसहो णाहियासिओ ॥ नैवं दोशेषसाधुभिः कर्तव्यम् । इह च प्रज्ञाज्ञानयोर्भावाभावाभ्यां सूत्रे परीपहत्वेनोपयर्णनं नियुक्ती चाज्ञानपरीपहे तथै-ले
बोदाहरणद्वयोपवर्णनमन्यत्रापि यथासम्भवमेवं भावनीयमिति ज्ञापनार्थ ॥ साम्प्रतमज्ञानाद्दर्शनेऽपि संशयीत कश्चि-2 दिति तत्परीपहमाह
१ सत्संमुखं हस्तं कृत्वा भण्यते-इदं चेदृशं तच्च तादृशमित्याविगाथा, इदं पेशं द्रव्य जातं, सोऽज्ञानेन भ्राम्यति, एवं च भणति जनो जानाति, यथा-गृहमेच पूर्व लष्टमिदानीं तु शटितपतितं दृष्ट्वा अनित्यतानिरूपणार्थ भगवान दर्शयति । स चागतः, महेलया शिष्ट| यथा स्थूलभद्र आगत आसीत् , स भणति-स्थूलभद्रेण किश्चित् भणितं !, न किञ्चित् , नवरं स्तम्भसंमुखं हस्तं दर्शयन् भणित१ वान्-इदं चेदृशमित्यादि, तेन पण्डितेन शातं--यथाऽत्रावश्यं किञ्चिदस्ति, तेन खानितं यावन्नानाप्रकाररभृतं कलशं पश्यति । तेन
ज्ञानपरीषहो नाध्यासितः ।
।
||४२-४३||
दीप अनुक्रम [९१-९२]
*
%
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~263~