________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४||
नियुक्ति: [१२२]
(४३)
XSE
परीषहाध्ययनम्
प्रत
सूत्रांक
||४२
%
-४३||
उत्तराध्य. संवच्छरेहिमहिझियमज्झयणमसंखयं, खवियं तं कम्म, सेसं लहुं चेव अहिजियं ॥ एवमज्ञानपरीषहः सोढव्यः, बृहद्वृत्तिः
प्रतिपक्षे च भीमद्वारं, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणं
इमं च एरिसं तं च तारिस पिच्छ केरिसं जायं?। इय भणइ थूलभद्दो सन्नाइघरं गओ संतो ॥१२॥ ॥१३० व्याख्या-'इदं चेति द्रव्यम् 'ईदृशमिति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्येन तस्य हदि विपरिवर्त
जमानतया द्रव्यस्वेदमा निर्देशः, 'तचेति तस्याज्ञानतः परिभ्रमणं 'तादृशमिति विप्रकृष्टदुर्गदेशान्तरविपर्य, पश्य की18 दृशं ? केन सदृशं ? जातं, न केनापि, कश्चिद्गृहे सति द्रव्ये द्रव्यार्थी बहिौम्यति ?, इति भावः, 'इती'त्येवं भणति द स्थूलभद्रः 'स्वज्ञातिः' अत्यन्तसुहृत्तद्हं गतः सन्निति गाथार्थः ॥ १२२ ॥ सम्प्रदायश्चात्रPा थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुचिं मित्तो होत्था, सन्नायगोऽवि य । सो सूरी विहरतो तस्स घरं गतो महिलं पुच्छति-सो अमुको कहिं गतोत्ति ?, सा भणइ-वाणिजेणं, तं च घरं पुर्षि लटुं आसि, पच्छा सडियपडियं, जायं, तस्स पुविल एहिं एगस्स खंभस्स हेटा भूमीए दर्ष निहेलयं, तं सो आयरितो णाणेण जाणति, पच्छा तेणं
१ संवत्सरैरधीतमध्ययनमसंख्यक, अपितं तत् कर्म, शेष लष्वेवाधीतम् । २ स्थूलभद्र आचायों बहुभुतः, तस्यैकः पूर्वमित्रमभूत् , सज्ञातीयोऽपि च । स सूरिविहरन तस्य गृहं गतो महेलां पृच्छति-सोऽमुकः क गत इति, सा भणति-वाणिज्याय, तत्र गृहं पूर्व लष्टमासीत्, [पश्चाच्छटितपतितं जातं, तस्य पूर्वजैः एकस्य स्तम्भस्याधस्ताद् भूमौ द्रव्यं निहितं, तत्स आचार्यों मानेन जानाति, पश्चात्तेन
%
दीप अनुक्रम [९१-९२]
SCORESC456
॥१३०॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~2624