SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४|| नियुक्ति: [१२१] (४३) COCKS प्रत सूत्रांक ||४२-४३|| ४ अन्नहिं आहीरेहिं समं सगडं घयस्स भरेऊण णगरि विकिणणट्ठा पत्थिआणि, साय कण्णया सारत्थं तस्स सगडस्स करेइ, ततो ते गोवदारया तीए रूवेणाक्खित्ता तीसे सगडस्स अच्भासयाई सगडाई खेडंति तं पलोइंता, ताई सवाति सगडार्ति उप्पहेणं भग्गाई, तओ तीए नामं कयं-असगडत्ति, असगडाए पिया असगडपिया। तस्स तं चेव वरग्गं जायं, तं दारियं परिणावेउं सर्व च घरसारं दाऊण पचतितो। तेण तिण्णि उत्तरज्झयणाणि जाव अहीयाणि, ताब असंखे उदितु तं णाणावरणं कम्ममुदिन्नं, गया दो दिवसा अंबिलछटेण, न एगो सिलोगो ठाति, आयरिएहि भण्णति-उद्देहि जा एयमज्झयणमसंखयमणुण्णविजति, सो भणति-एयस्स केरिसो जोगो ?, आयरिया भणति-14 जाव न उठेति ताय आयंबिलं, सो भणति-अलाहि मे अणुण्णाए गं, एवं तेण अदीणेण आयंबिलाहारेणं वारसहिं १ अन्वैराभीरैः समं शकटं धृतेन भृत्वा नगरी विक्रयणाय प्रस्थिते, सा च कन्यका सारधित्वं तस्य शकटस्य करोति, ततस्ते गोपदारकाः | तस्या रूपेणाक्षिप्ताः तस्याः शकटस्वाभ्यासे शकटानि खेटयन्ति तां प्रलोकयन्तः, तानि सर्वाणि शकटानि उत्पथेन भानि, ततस्तस्या नाम | कृतम्-अशकटेति, अशकटायाः पिता अशकटापिता । तस्य तदेव वैराग्योत्पादकं जातं, तो दारिको परिणाय्य सर्व च गृहसारं दवा प्रवजितः । तेन त्रीणि उत्तराध्ययनानि यावधीतानि, तावद् असंख्येय उद्दिष्टे तज् ज्ञानावरणं कर्मोदीर्ण, गतौ द्वौ दिवसौ आचाम्लषष्ठेन (युग्मेन), १ नैकः श्लोकस्तिष्ठति, आचार्भण्यते-उत्तिष्ठ यायदेतदध्ययनमसंख्येयकमनुज्ञायते, स भणति-एतस्य कीदृशो योगः ?, आचार्या भणन्ति यावन्नोत्तिष्ठते तावदाचारलं, स भणति-अलं ममानुज्ञया, एवं तेनादीनेनाचामाम्लाहारेण द्वादशभिः । १०गोऽवि आलायगो प्र० । दीप अनुक्रम [९१-९२] % 9 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~261~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy