SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३८|| नियुक्ति: [११७] (४३) बृहद्धृत्तिः प्रत सूत्रांक ||३८|| उत्तराध्य. पाहियासिनो जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमा-18/परीषहाजणांचापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह ध्ययनम् अभिवादण अब्भुटाणं, सामी कुजा निमंतणं । जे ताई पडिसेवंति, न तेसिं पीहए मुणी॥३८॥(सूत्रम्) ॥१२४॥ व्याख्या-'अभिवादनं' शिरोनमनचरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थान' ससम्भ्रममासन-21 मोचनं 'खामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अब भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये द इति खयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सक्रियन्त इति 'मुनिः' अनगार इति| 5 सूत्रार्थः ॥ ३८॥ किंच अणुक्कसाई अप्पिच्छे, अण्णाएसि अलोलुए। रसेसु नाणुगिज्झिज्जा, नाणुतप्पिज पण्णवं॥३९॥(सूत्रम्) है व्याख्या-उत्कण्ठितः सत्कारादिषु शेत इत्येवं शील उत्कशायीन तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुकजापायी सर्वधनादित्वादिनि, कोऽर्थः-न सत्कारादिकमकुर्वते कुष्यति, तत्सम्पत्ती वा नाहङ्कारवान् भवति, यत १नाध्यासितो जलपरीषहः । दीप अनुक्रम [८७]] TRI॥१२४॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~250~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy