________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३९||
नियुक्ति: [११७]
(४३)
प्रत सूत्रांक
||३९||
उक्तम्-"पलिमंथ महं वियाणिया, जावि य बंदण पूयणा इह । सुहुमे सले दुरुद्धरे, इति संखाइ मुणी ण मजइ ॥१॥"|
न वा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा-स्तोका धर्मोपकरणप्राप्तिमात्रविषयत्वेन न तु सत्कारादिकामिबातया महती अल्पशब्द स्थाभाववादित्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्त
गतत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोषत्वोपदर्शनार्थम् , अत एव च अज्ञातो जातिथुतादिभिः एषति-उञ्छति अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम् ?, यतः 'अलोलुपः' सरसौदनादिपु न लाम्पट्यवान् , एवं विधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह-सरसेपु-रसवत्खोदनादिपु, पाठान्तरतो-रसेषु वा' मधुरादिषु 'नानुगृध्येत् नाभिकाहां कुर्वीत, रसद्धियर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात्, तथा न 'तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतच नानुतप्येत् तीर्थान्तरीयानपत्यादिभिः || सक्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रत्रजितः ? इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान् ।
अनेन सत्कारकारिणि तोपं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्राथैः। &|॥ ३९ ॥ अत्र 'अङ्गविद्येति द्वारमनुसरन् सूत्रोक्तमर्थ व्यतिरेकोदाहरणेन स्पष्टयन्नाह
महुराइ इंददत्तो पुरोहिओसाहुसेवओ सिट्री। पासायविजपाडण पायच्छिज्जेंदकीले य ॥ ११८ ॥ | १ वितं महत् विजानीयातू याऽपि च बन्दना पूजनेह । सूक्ष्मं शल्यं दुरुखरमिति संख्याय मुनिर्न माधति ॥ १ ॥
AL-स
दीप अनुक्रम [८८]
26L-5-7-5
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 251~