SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३७|| नियुक्ति: [११७] (४३) प्रत सूत्रांक गंधो जलस्स ताण ओसहाणं गंधमभिभविउ उकलति, तेण सुगंधदधभाविएण चिंतियं-सवं लटुं साहूण जदिणाम जलं उचहिता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अणालोइयपडिकतो कालगतो कोसंबीए नयरीए इन्भ-10 कुले पुत्तत्ताए आगतो, सो निविष्णकामभोगो धम्मं सोऊण पञ्चतितो, तस्स तं कम्ममुदिन्नं, दुरभिगंधो जातो, तओ जतो जतो वच्चति तो तओ उड्डाहो, पच्छा साहूहि भणितो-तुम मा णिग्गच्छ उड्डाहो, पडिस्सए अच्छाहि, रति देवयाए सो काउस्सगं करेइ, पच्छा देवयाए सुगंधोकतो, सो जहा नाम कोपडाण वा अन्नेसिं वा विसिट्टदवाण जारिसो गंधो तारिसो गंधो जातो, पुणोऽवि उड्डाहो, पुणोऽवि देवयाराहणं, साभाषियगंधो जातो। तेण | ||३७|| दीप अनुक्रम [८६] १ गन्धो जलस्य तेषामौषधानां गन्धममिभूबोच्छलति, तेन सुगन्धद्रव्यभावितेन चिन्तितं-सर्व लष्टं साधूनां यदि नाम जल्लमुदवर्तिष्यन्त तदा सुन्दरमभविष्यत्, एवं स तस्मात् स्थानादनालोचितप्रतिक्रान्तः कालगतः कौशाम्भ्यां नगर्या मिभ्यकुले पुत्रतया आगतः, स 8 निर्विष्णकामभोगो धर्म श्रुत्वा प्रवजितः, तस्य तत्कर्मोदीण, दुरभिगन्धो जातः, ततो यतो यतो व्रजति ततस्तत उड्डाहः (अपभ्राजना), पश्चात् साधुभिर्भणित:-त्वं मा यासीः उदाहः, प्रतिपय तिष्ठ, रात्रौ देवतायाः स कायोत्सर्ग करोति, पश्चाद्देवतया सुगन्धीकृतः, स यथा | नाम कोष्ठपुटानां वा अन्येषां वा विशिष्टद्रव्याणां यादृशो गन्धस्तादृशो गन्धो जातः, पुनरप्युद्दाहः, पुनरपि देवताराधनं, स्वाभाविकKगन्धो जातः । तेन मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~249~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy