SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३|| नियुक्ति: [११५] (४३) प्रत सूत्रांक ||३३|| उत्तराध्य. भावः-यस्मात्करणादिभिः सायद्यपरिहार एव श्रामण्यं, सावद्या च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यो- परीपहा त्सर्गिकम् , अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, यदुक्तम्-"काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण या बृहद्वृत्तिः उज्जमिस्सं । गणं व णीतीइ पि सारविस्सं, सालंबसेवी समुवेति मोक्खं ॥१॥" इति सूत्रार्थः ॥ ३३ ॥ इदानीं| ॥१२॥ भिक्षेति द्वारं, तत्र च 'तिगिच्छं णाहिणंदिजा' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह महुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं । राया पडिसेहेइ जंबुयरूवेण उवसग्गं ॥ ११५ ॥ व्याख्या-मथुरायां कालवेसिको जम्बुकोऽभ्युषितो मुद्सेलं पुरं राजा प्रतिषेधयति जम्बुकरूपेण उपसर्गमिति । गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम् महुराए जियसन्तुणा रण्णा काला नाम वेसाऽपडिरूवंति काउं ओरोहे छूढा, तीसे पुत्तो कालाए कालवेसिओ कुमारो, सो तहारूवाणं थेराणं अंतिए धम्म सोऊण पवतितो, एगलविहारपडिमं पडिवण्णो, गतो मुग्गसेलपुरं, १ करिष्याम्यच्छित्तिमथवाऽभ्येष्ये तपोवि (पउप) धानेषु चोयस्यामि । गणं वा नीत्या अपि सारयिच्यामि, सालम्बसेवी समुपैति मोक्षम|॥१२०॥ दा(शुद्धिम् ) ॥ १ ॥२ मथुरायां जितशत्रुणा राज्ञा कालानानी वेश्याऽप्रतिरूपेतिकृत्वाऽवरोधे क्षिप्ता, तस्याः पुत्रः कालायाः कालवेशिकः | कुमारः, स तथारूपाणां स्थविराणामन्तिके प्रत्रजितः, एकाकिविहारप्रतिमा प्रतिपन्नः, गतो मुद्गशैलपुरं, दीप अनुक्रम [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 242~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy