SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३|| नियुक्ति: [११५] (४३) प्रत सूत्रांक ||३३|| तिहिं तस्स भगिणी हयसनुस्स रण्णो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसई दिन्नं, सो य अहिगरणंति भत्तं पचरुखाति । तेण य कुमारत्ते सियालाणं सह सोऊण पुच्छिया ओलग्गिया-केसि एस सद्दो || सुचति , ते भणति-एए सियाला अडविवासिणो, तेण भण्णति-एए बंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आणितो, सो तं हणइ, सो हम्मतो खिंखिएइ, ततो सो रतिं विंदाइ, सो सियालो हम्मतो मतो, अकामणिजराए पाणमंतरो जाओ, तेण वाणमंतरेण सो भत्तपचक्खातो दिट्टो, ओहिणा आभोइओ, इमो सोत्ति आगंतूण सपिलिय सियालिं विरचिऊण खिंखियंतो खाइ, राया तं साधं भत्तपचक्खाययंतिकाउं रकखावेति पुरिसेहिति, मा कोइ से उबसगं करिस्सइत्ति, जाव ते परिसा तं थाणं ऐंति ताय तीए सीआलीए खइतो, जाहे ते पुरिसा ||४|| । १ तत्र तस्य भगिनी हतशत्रो राज्ञो महिला, तम्य साधोरासि, ततस्तया भिक्षया सहौषधं दत्त, स चाधिकरणमिति भक्तं प्रत्याख्याति । बातेन च कुमारत्वं शृगालानां शरद श्रुत्वा पृष्टा अवलगका:-केषामेष शब्दः श्रयते, ते भणन्ति-एते शृगाला अटवीवासिनः तेन भण्यतन |एतान् बद्धा मम (पाधे) आनयत, तैः शगालो बवाऽऽनीता, स तं हन्ति, सहन्यमानः खिखिकरोति, ततः स रति विन्दति, स शृगालो हन्यमानी मृता, अकामनिर्जरया व्यन्तरो जाता, तेन व्यन्तरेण स प्रत्याख्यातभक्तो दृष्टः, अवधिनाऽऽभोगिता, अयं स इत्यागस सबालकां शृगाली विकुळ (विरच्य, खिशिर्वन् खादति, राजा तं साधं प्रत्याख्यातभक्त इतिकृता रक्षयति पुरुषैः, मा कश्चित्तस्थापसग करिष्यतीति (कार्षीदिति), यावत्ते पुरुषास्तत् स्थानमायान्ति तावत्या शृगाल्या खादितः, यदा ते पुरुषाः दीप अनुक्रम [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 243~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy