SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३२|| अध्ययनं [२], स्फोट पृष्ठग्रहाद्यनुभव रूपया दुःखेनात्तः- पीडितः क्रियते स्म दुःखार्चितः एवंविधोऽपि 'अदीनः' अविक्लवः ' स्थापयेत्' दुःखार्चितत्वेन चलन्तीं स्थिरीकुर्यात् 'प्रज्ञा' स्वकर्मफलमेवैतदिति तत्त्वधियं, 'स्पृष्ट' इत्यपेर्तुसनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा 'अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थः ॥ ३२ ॥ स्यादेतत्-चिकित्सया किं न तदपनोदः क्रियते ? इत्याह तेगिच्छं नाभिनंदिजा, संचिक्खऽत्तगवेसए। एयं खु तस्स सामवणं, जं न कुज्जा न कारवे ॥३३॥ (सूत्रम् ) Education infamational व्याख्या- 'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत् ' नानुमन्येत अनुमतिनिषेधाच दुरापास्ते करणकारणे, 'समीक्ष्य' स्वकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य यद्वा 'संचिक्ख'त्ति 'अवां सन्धि लोपो बहुलमि' कारलोपे 'संचिक्खे' समाधिना तिष्ठेत, न कूजनकर्करायतादि कुर्यात्, आत्मानं - चारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्यादित्यात्मगवेषकः, किमित्येवमत आह- 'एतद्' अनन्तरमभिधास्यमानं 'खु'ति खलु, स च यस्मादर्थः, ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यान्न कारयेत् उपलक्षणत्वान्नानुमन्येत्, प्रक्रमात् चिकित्सां, जिनकल्पिकाद्यपेक्षं चैतत्, स्थविरकल्पापेक्षया तु 'जं न कुजा' इत्यादी सावद्यमिति गम्यते, अयमत्र निर्युक्ति: [११४] For Fans Only ~ 241~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy