________________
आगम
(४३)
प्रत
सूत्रांक
||३०||
दीप
अनुक्रम
[७]
उत्तराध्य.
बृहद्वृत्ति:
॥११७॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [१] / गाथा ||३०||
अध्ययनं [२],
भमंतस्स बहुओ जणो तस्स रूपेणावखित्तो ण किंचि अन्नं जाणइ, तचित्तो चैव चिह्न, तेण सो न हिंडह गामा- | गरादि, जहागयपहियाहिंतो चेव भिक्खं जायतित्ति, एस जायणापरीसहो पसत्थो । एवं शेषसाधुभिरपि याज्या| परीपहः सोढव्यः ॥ याज्याप्रवृत्तथ कदाचिल्लाभान्तरायदोपतो न लभेतापीत्यलाभपरीपहमाह
परेसु गास मेसिज्जा, भोयणे परिणिट्टिए । लद्धे पिंडे आंहरिजा, अलद्धे नाणुतप्पए ॥३०॥ (सूत्रम् )
व्याख्या - 'परेषु' इति गृहस्थेषु 'ग्रास' कबलम् अनेन च मधुकरवृत्तिमाह, 'एपयेद्' गवेषयेत्, भुज्यत इति भोजनम् - ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थं पाकादिप्रवृत्तिः, ततश्च 'लब्धे' गृहिभ्यः प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा' अप्राप्ते वा नानुतप्येत संयतः, तद्यथा - अहो ! ममाधन्यता यदहं न किञ्चिलभे, उपलक्षणत्वालब्धे वा लब्धिमानहमिति न हृप्येत्, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः॥ ३० ॥ किमालम्बनमालम्ब्य नानुतप्येतेत्याह
अजेवाहं ण लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंविक्खे, अलाभो तं न तज्जए ॥३१॥ (सूत्रम्)
Education intimational
निर्युक्तिः [११३...]
१ भ्राम्यतो बहुजनस्तस्य रूपेणाक्षिप्तः न किञ्चिदन्यत् जानाति, तचित्तचैव तिष्ठति, तेन स न हिण्डते प्रामाकरादिषु यथागतपधिकादिभ्य एव भिक्षां याचते इति, एप याचनापरीपहः प्रशस्तः । २ अलद्धे वा नाणुतप्पेन संजय (टीका)
For Fans Only
~236~
परीपहाध्ययनम्
२
॥११७॥
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः