SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३१|| नियुक्ति: [११३...] (४३) * प्रत सूत्रांक * * ||३१|| व्याख्या-'अद्यच' अस्मिन्नेवाहन्यहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः| 'ब' आगामिनि दिने 'स्याद् भवेत् , उपलक्षणं श्व इत्यन्येधुरन्यतरेधुर्वा मा वा भूदित्यनास्थामाह, य एवम्' उक्तप्रका-18 रेण 'पडिसंविक्खें' ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभः' अलाभपरीपहः तं 'न तर्ज-18 यति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ॥ ३१ ॥ अत्र लौकिकमुदाहरणम् वासुदेवपलदेवसबगदारुगा अस्सबहिया अडवीए नग्गोहपायवस्स अहे रतिं वासोक्गया, जामग्गहणं, दारुगस्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ-आहारत्थीऽहं उवागओ, एए सुत्ते भक्खयामि, युद्धं वा देहि, दारुगेण भणियं-बाद, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सकेइ णिहणिउं तहा है। |तहा रुस्सति, जहा जहा रस्सद तहा तहा सो कोहो बहुति, एवं सो दारुगो किच्छपाणो तं जामगं निचाहेइ, प-121 च्छा सचगं उहावेइ, सचगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उहवेइ, एवं बलदेवोऽपि १ वासुदेवबलदेवसत्यकदारुका अश्वापहृता अटल्या न्यग्रोधपादपस्वाधो रात्री वासभुपागताः, यामग्रहणं, दारुकस्य प्रथमो यामः, क्रोधः | |पिशाचरूपं कृत्वाऽऽगतः, दारुक भणति-आहारार्थ्यहमुपागतः, एतान् सुप्रान् भक्षयामि, युद्धं वा देहि, दारुकेण भणितं-बाडं, तेन सह | संप्रलग्नः, दारुकश्च तं पिशाचं यथा यथा न शक्नोति निहन्तुं तथा तथा रुष्यति, यथा यथा रुष्यति तथा तथा स क्रोधो वर्धते, एवं स दारुकः कृच्छ्र-1 प्राणस्त याम निर्वहति, पश्चात्सत्यकमुत्थापयति, सत्यकोऽपि तथैव पिशाचेन कृच्छ्रप्राणः कृतः, तृतीये यामे बलदेवमुत्थापयति, एवं बलदेवोऽपि दीप अनुक्रम *** * [८०] * * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 237~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy